SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ घणवाल ] णि पहु पहु-परिवार-विवज्जिउ हसइ व णाई विलक्खु अ लज्जित मणि-कंचण-चामरइंणियच्छइ चामर-गाहिणीउ ण उ पिच्छह ॥घत्ता। सह-मंडवि राय-जसो हणहो पिक्खिवि परिसक्कंतु णरु मुत्ता हल-माल-झुलुक्कुइहिं रुवइ व थोरंसुवहिं घरु॥ १३४ (११) आउह-साल विसाल विसंति चित्त विचित्त परामरिसंति अग्घाइउ सुगंधु मय-परिमलु णं पुव्व-क्किय-सुकिय-महाफलु सोउ करिवि नव-कमल-दल-च्छिए ण णीसासु मुक्कु घर लच्छिए तूर-मेरि-दडि-संख-सहासहं वीणालावणि वंस विसेसई " जस-हण सामि साल अच्छंतइ' पुर पउरालंकार समत्तई १३९ एवहिं अम्हहिं को वज्जावइ " थक्कइं मउणु लएविणु णावई बहु-विलास-मंदिरई पईसिवि रइ-हरि भमिवि तवंगि बईसिवि णिग्गउ भविस यत्तु अ.विसण्णउ चंदप्पह-जिण-भवणु पवण्णउ १. अच्छंतए । ( द. गु.) निष्प्रभं प्रभुपरिवारविवर्जितं हसति इव यथा विलक्षः अलज्जितः मणिकाश्चनचामरान् पश्यति चामरग्राहिणी: न तु प्रेक्षते ॥त्ता।सभामंडपे यशोधनराजस्य प्रेक्ष्य परिक्राम्यन्तं नरं .. मुक्ताफलमालाझलत्कृतिभिः रोदिति इव स्थूलाश्रुभिः गृहं ॥ (११) आयुधशालां विशालां विशता चित्र विचित्रं परामृशता आघ्रातः सुगंधिः मदपरिमलः यथा पूर्वकृतसुकृतमहाफलं शोकं कृत्वा नवकमलदलाक्ष्या यथा निःश्वासः मुक्तः गृहलदम्या तूरभेरिदडिशंखसहस्राणि वीणालापने वंशविशेषाः " यशोधने स्वामिश्रेष्ठे सति पुरप्रवरालंकारे समाप्ते एतादृशैः अस्माभिः कः वादयति " तिष्ठन्ति मौनं लात्वा यथा बहुविलासमंदिराणि प्रविश्य रतिगृहे भ्रान्त्वा मञ्चे उपविश्य निर्गतः भविष्यदत्तः अविषण्णः चंद्रप्रभजिनभवनं प्रपन्नः...
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy