________________
११६
[ भविसत्तहो हिंडी टिटा उसएहि विणु टिंटउ णं गय-जोव्वणाउ मयरट्टउ घर-घर-पंगणेहिं आहोयई सोह ण दिति विवज्जिय-लोयइं
सोवरणइ मि रसोइ-पएसई विणु सज्जणहिं णाई पर-देसई ॥घत्ता॥ हा किं बहु-वाया वित्थरिण आएं दुहिण को ण भरिउ तं कम पडीवउ संमिलइ जं खय-कालि अंतरिउ"॥ १२३
एम दिट्ट तं पट्टणु बार्ले खय-कालावसाणु णं कालें लीलाइ परिसक्कंतु महाइउ जसाहण-राय-दुवारु पराइउ राउल-सीह दुवारई' पिक्खइ दर-वियसंति णाई सःविलक्खइं दिक्खइ णिग्गयाउ गय-सालउ णं कुल-तियउ विणासिय-सीलउ पिक्खइ तुरय-वलत्थ-पएसई पत्थण-भंगाइ व विगयासई १३८ पिक्खइ सहु पंगणउ विचित्तउ चिर-चंदण-छड-कदमि लित्तउ पिक्खइ फणय-वीदु सिंहासणु छत्तु स-चिंधु स-चामर वासणु
१ राउल सीहदुवारहो (द. गु.) २ अहिं दिक्नइ ने बदले पिक्सह वांचवु वधारे सारं छे.
घतकारैः विना द्यूतगृहं यथा गतयौवनाः वारवनिताः वरगृहप्राङ्गणैः आभोगाः शोभा न ददति विवर्जितलोकाः
सोपकरणाः अपि रसवतीप्रदेशाः विना सज्जनैः यथा परदेशाः आत्ता॥ हा किं बहुवाचाविस्तरेण अनेन दुःखेन को न भरितः
तत् कथं प्रतीपं सम्मीलति यत् क्षयकालेन अंतरितं " ॥
एतादृशं दृष्टं तत् पट्टनं बालेन क्षयकालावसानं यथा कालेन लीलया परिक्राम्यन् महात्मा यशोधनराजद्वारं परागतः राजकुलसिंहद्वाराणि प्रेक्षते दर-विकसन्ति यथा सवैलक्याणि पश्यति निर्गजाः (निर्गताः)गजशालाः यथा कुलस्त्रियः विनाशितशीलाः प्रेक्षते तुरगपर्यस्तप्रदेशान् प्रार्थनाभंगान् इव विगताशान्(अश्वान् ) प्रेक्षते सर्व प्रांगणं विचित्रं चिरं चंदनछटाकर्दमेन लिप्तं थते कनकपीठं सिंहासनं छत्रं सचिह्न सचामरवसनं