________________
१०७
(
२
)
घणवाल]
१९५ जोएसर-विवाय-करणाई व जोइय-थंभई विहडिय-णेसणाई मिहुणाण व सुरयारंभई पिक्खइ गो उराइं परिवज्जिय-गो-पय-मग्गई पासायंतराइं पवणु अ-धवल धयग्गइं। जाई जणाउलाई चिरु आसि महंतर भवणई ताई मि णि झुणाई सुरयई सम्मत्तई' मिहुणइं जाइं णिरंतराइं चिरु पाणिय-हारिह तित्थई ।
ताई वि विहिवसेण हूअई णी सद्द सु-दुःत्थई ॥घत्ता॥ सियावंत-णियाणइं णिइवि तहो उम्माहउ अंगई भरइ पिक्खंतु णियय-पडिबिंब-तणु सण्णिउं सण्णिउं संचरइ ॥११५ भमइ कुमारु विचित्त-सरूवे सव्वंगि अच्छेरय-भूएं हा विहि पट्टणु सुदृ रवण्णउ किर कज्जेण केण थिउ सुण्णउं हट्ट-मग्गु कुल सील-णिउत्तहिं सोह ण देइ रहिउ वणि उत्तहिं १. (द.) सुरवइ सम्मत्तई (गु.) सुरइ समत्तई। २. हुआई ।
योगीश्वरविवादकरणानि इव यौगिक(दृष्ट)स्तंभानि(स्तंभान्) विघटितनिवसना(नि)न् मिथुनानां इव सुरतारंभान् प्रेक्षते गोपुरान् परिवर्जितगोपदमार्गान् प्रासादांतराणि पवनोद्भूतधवलध्वजाग्राणि यानि जनाकुलानि चिरम् आसन् महत्तराणि भवनानि तानि अपि निर्ध्वनीनि सुरते समाप्ते मिथुनानि यानि निरंतराणि चिरं पानीयहारिणीनां तीर्थानि
तानि अपि विधिवशेन भूतानि निःशब्दानि सुदुःस्थानि ॥त्ता॥ श्रीमन्निदानानि दृष्ट्वा तस्य उन्माथः अंगानि भरति
प्रेक्षमाणः निजकतनुप्रतिबिंब शनैः शनैः संचरति ॥ भ्राम्यति कुमारः विचित्रस्वरूपेण सर्वांगेन आश्चर्यभूतेन " हा विधे पट्टनं शोभनं रमणीयं किल कार्येण केन स्थितं शून्य आपणमार्गः कुलशीलनियुक्तैः शोभां न ददाति रहितः वणिक्पुत्रैः