________________
११४
[भविसत्तहो हिंडो पुत्ति चोज्जु कारणं ण याणिमो असंहमं।
एक मित्तएहिं कस्स दिज्जए सुःविन्भमं " ॥घत्ता॥ विहुणिय-सिरु भरडक्खिय-लोयणु पइं पई विभइ
अ-णिमिस-जोअणु णव-तरु पल्लव-दल-सोमालउ हिंडइ तित्थु महा-पुरि बालउ ॥९७
(८) पिक्खइ मंदिराई फलअश्रुग्धाडिय-जाल-गवक्खई अद्ध-पलोइराइ णं णव-वहु-णयण कडक्खइं अह फलहंतरेण दरिसिय-गुज्झंतर देसई अद्ध-पयंधियाइं विलयाण व ऊरु-पएसई पिक्खइ आवणाइं भरियंतर-भंड समिद्धई
१०२ पयडिय-पण्णयाइं ण णाइणि-मउडइं चिंधई एक-धणाहिलास-पुरिसाइ व रंधि पलित्तई वरइत्त-जुवाणई णं वड्ड-कुमारिहु चित्तई
आश्चर्य कारणं न जानीमः असंभ्रमं
एकमात्राय कस्मै दीयते सुविभ्रम " ॥घत्ता॥ विधूतशिराः विस्फारितलोचनः पदे पदे विस्मयेन अनिमेषदर्शनः नवतरुपल्लवदलसुकुमारः हिंडते तत्र महापुरे बालः ॥
(८) प्रेक्षते मंदिराणि फलकाोद्घाटितजालगवाक्षाणि अर्धप्रलोकिनः यथा नववधूनयनकटाक्षान् अथ फलकान्तरेण दर्शितगुह्यान्तर्देशान् अर्धप्रबद्धान् वनितानां यथा ऊरुप्रदेशान् प्रेक्षते आपणान् भरितान्तर्भाण्डसमृद्धान् प्रकटितपनगानि (पण्यान्) यथा नागिनीमुकुटे चिह्नानि एकधनाभिलाषान् पुरुषान् इव रंध्रे प्रदीप्तान् वरयितृयूनः इव श्रेष्ठकुमारीषु (णाम्) चित्तानि (चित्राणि)