________________
घणवाल
सो ण तित्थु जो करेण गिहिऊण वासर पिक्कसालि-धण्णयं पणट्ठयम्मि ताणए सो ण तित्थु जो घरम्मि लेवि तं पराणए सर-वरम्मि पंक-याइं भमिर भमर-कंदिरे सो ण तित्थु जो खुडेवि णे ताई मंदिरे हत्थ गिज्झ-वर-फलाइं विभरण पिक्खए केण कारणेण को वि तोडिउं ण' भक्खए पिच्छिऊण पर धणाई खुम्भए ण लुब्भए अप्पणम्मि अप्पर वियप्पए सु चिंतएर " पुत्ति चोज्जु पट्टणं विचित्त-बंध बंधयं पाहि मिच्छ तं जणं' दु-रक्खसेण खद्धयं पुत्ति चोज्जु राउलं विचित्त-भंगि-भंगयं आसि इत्थु जं पहुं ण याणिमो कह गयं
१. (द.) तोडिउं ण। (गु.) तोडिऊण । २.विकप्पए सु चिन्तए (द.) विकप्पए चिंतए (गु.) ३. पुत्तिचोज्जु (द.) पुत्ति चोज्जु (गु.) ४ वाहिमिच्छतंजणं (द.); (गु.) ने कशो सुधारो बताववानो नथी
सः न तत्र यः करेण गृहीत्वा जिघ्रति पक्वशालिधान्यके प्रनष्टे त्राणाय सः न तत्र यः गृहे लात्वा तत् आनयति सरोवरे पंकजानि भ्रमिरभ्रमरकंदिनि सः न तत्र यः त्रोटयित्वा नयति तानि मंदिरे हस्तग्राह्यवरफलानि विस्मयेन प्रेक्षते केन कारणेन कः अपि त्रोटयित्वा न भक्षयति प्रेक्ष्य परधनानि क्षुभ्यति न लुभ्यति आत्मनि आत्मने विकल्पते सः चिंतयति " आश्चर्य, पट्टनं विचित्रबंधबद्धकं व्याधिना म्लेच्छेन स जनः दुःराक्षसेन जग्धः आश्रय, राजकुलं विचित्रभंगीभग्नकं आसीत् अत्र यः प्रभुः न जानोमः कुत्र गतः