________________
[ भवित्तहो हिंडी
११२
चितिउ अचिंत - णिव्वुइ-वसेण कंटइउ असम - साहस - रसेण अणुसरइ जाम थोवंतरालु तं जयरु दिट्टु ववगय-तमालु चउ· गोउर- चउ· पासाय - सारु चउ - धवल पओलि - दुवार - फारु मणि रयण कंति-कब्बुरय- देहु सिय कमल धवल - पंडुरिय - गेहु ॥घन्ता ॥ तं तेहउ धण-कंचण - पउरु दिट्टु कुमारि वर-णयरु सियiतु विणु विच्छाय - छवि णं विणु णीरिं कमल - सरु ॥ ७३ (७)
तं पुर पविस्समाणरण तेण दिट्ठयं
तं
तित्थु किंपि जं ण लोयणाण इट्ठयं वावि. कू. सु. पहूव - सुप्पसण्ण-वण्णयं मढ - विहार- देहुरेहिं सु तं रवणयं देव मंदिरेसु तेसु अंतरं नियच्छए सो ण तित्थु जो कयाइ पुज्जिऊण पिच्छ सुरहि-गंध- परिमलं पसुणएहिं फंसए चिंतातुरः अचिंत्यनिर्वृतिवशेन कंटकितः असमसाहसरसेन अनुसरति यावत्स्तोकान्तरालं तन्नगरं दृष्टं व्यपगततमः चतुः गोपुरचतुः प्रासादसारं चतुः धवलप्रतोलिद्वारस्फारं मणिरत्नकांतिकर्बुरितदेहं सितकमलधवलपांडुरित गेहूं ॥ घत्ता ॥ तत् तादृशं धनकाञ्चनप्रचुरं दृष्टं कुमारेण वरनगरं श्रीमत् विजनं विच्छायछवि यथा विना नीरेण कमलसरः ॥ ( ७ ) तत् पुरं प्रविशता तेन दृष्टं
तत् न तत्र किमपि यत् न लोचनानां इष्टं
वापीकूपसुप्रभूतसुप्रसन्नवर्णकं
मठविहारदेवकुलैः सुष्ठु तत् रमणीयं देवमन्दिरेषु तेषु अन्तः पश्यति सः न तंत्र यः कदापि पूजयित्वा प्रेक्षते सुरभिगन्धपरिमलं प्रसूनेभ्यः स्पृशति
७८