________________
घणवाल ]
१११
""
सप्पुरिसु वियप्प " पण होमि विज्जा हर सुर ण छिवति भूमि उ जक्खहं रक्खहं किण्णराहं लइ इत्थु आसि संचरु णराह संचलिउ तेण पहेण जाम गिरि-कंदरि सो वि पहु ताम चितवs धीरू सुंडीरु वीरु " लइ को वि पर भक्खर सरीरु पइसरमि एण विवरंतरेण णिव्वडिउ कज्जु किं वित्थरेण ॥घन्ता ॥ दु·त्तर दुलंघु दूरंतरिउ ताम जाम संचरहिं णउ
"
भणु काई ण सिज्झइ स उरिसहं' अवगण्णंत मरण-भउ ॥ ६२ ( ६ )
सुहि सभ्यण मरण-भर परिहरेवि अहिमाणु माणु पउरिसु सरेवि सत्तक्खर - अहिमंतणु करेवि चंद पहु जिणु हियवर धरेवि गिरि-कंदरि विवरि पट्टु बालु अंतरिउ णाई कालेण कालु संचरइ बहल·कज्जल - तमालि णं जिउ वामोह- तमोह - जालि सेउ णिरुद्ध •पवणुच्छवेण बहिरिउ पमत्त - महुअर - रवेण
६७
१. सउरिसहो ( द ) सउरिसहं ( गु.) । २ स्वीकृत पाठ प्रमाणे ( गु. ) निरुद्ध पवणुच्छवेण । सत्पुरुषः विकल्पते "अनेन भवामि विद्याधराः सुराः न स्पृशन्ति भूमिं न खलु यक्षाणां रक्षसां किन्नराणां ननु अत्र आसीत् संचरः नराणां " संचलितः तेन पथा यावत् गिरिकंदरे सः अपि प्रविष्टः तावत् चिन्तयति धीरः शौण्डीरः वीरः "बाढं कोऽपि एतत् भक्षयतु शरीरं प्रविशामि अनेन विवरांतरेण निष्पन्न कार्य किं विस्तरेण " ॥ क्त्ता दुस्तरं दुर्लधं दूर - अन्तरितं तावत् यावत् संचरन्ति न भणामि किं न सिध्यति सपौरुषाणां अवगणयतां मरणभयं ॥ (६) सुहृदं स्वजनं मरणभयं परिहृत्य अभिमानं मानं पौरुषं स्मृत्वा सप्ताक्षराभिमंत्रणं कृत्वा चंद्रप्रभं जिनं हृदये धृत्वा गिरिकंदरे विवरे प्रविष्टः बालः अन्तरितः यथा कालेन कालः संचरति बहलकज्जलतमसि यथा जीवः व्यामोहतमः ओघजाले स्विन्नः निरुद्धपवनो स्पर्शेन बधिरितः प्रमत्तमधुकररवेण