SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ११० [ भविसत्तहो हिंडी अवरुप रु पयडतेहि गुज्झु मिहुणहि पारंभिउ सु·रय - जुज्झु Res पडिवणि करालि कालि गह भूअ जक्ख • रक्खस-वमालि वणि विसम विसि विचित्ति' पत्तु तह विहु अकंपु कमल• सिरि- पुतु ॥ धत्ता ॥ परमिट्टि पंच हियवर धरेवि दु· विहें पच्चक्खाणु किउ अहिरित्रि मंत सत्तक्खरउ परमप्पर झायंतु थिउ ॥ ४८ ( ५ ) परिगलिय रयणि पयडिउ विहाणु णं पुणु वि गवेसउ आउ भाणु जिणु संभरंतु संचलिउ धीरु वणि हिंडइ रोमंचिय - सरीरु सु-निमित्तई जाय तासु ताम गय पयहिणंति उवि साम वामंग सुत्ति रुरुह वाउ पिय- मेलावर कुलुकुलइ काउ वामउ किलिकिंचिउ लावरण दाहिणउ अंगु दरिसिउ मरण दाहिणु लोयणु फंदइ स - बाहु णं भणइ 'पण मग्गेण जाहु थोवंतरि दिट्टु पुराण पंथु भविषण वि णं जिण समय-गंधु १ विचित्त , परस्परं प्रकटयद्भिः गुह्यं मिथुनैः प्रारब्धं सुरतयुद्धं एतस्मिन् प्रतिपन्ने कराले काले ग्रहभूतयक्षरक्षः कलकले वने विषमे विदेशे विचित्रे प्राप्तः तथापि खलु अकंपः कमलश्रीपुत्रः ||त्ता | परमेष्ठिनः पंच हृदये धृत्वा द्विविधेन प्रत्याख्यानं कृतं अभिचर्य मंत्र सप्ताक्षरं परमात्मानं ध्यायन् स्थितः ॥ (५) परिगळिता रजनी प्रकटितं विभानं यथा पुनः अपि गवेषकः आयातः भानुः जिनं संस्मरन् संचलितः धीरः वने हिंडते रोमांचितशरीरः सुनिमित्तानि जातानि तस्य तावत् गतः प्रदक्षिणान्ते उड्डीय श्यामः वामांगे सुप्ते मन्दं वहति वायुः प्रियमेलापकं आक्रंदते काकः वामतः किलकिलारवः कृतः लावकेन दक्षिणतः अंगं दर्शितं मृगेण दक्षिणं लोचनं स्पन्दते सबाहु यथा भणति ' अनेन मार्गेण यात ' स्तोकान्तरे दृष्टः पुराणः पन्थाः भव्येन अपि इव जिनसमय ग्रन्थः ५३
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy