________________
घणवाल ]
१०९ ॥घत्ता।। अवियल-चित्तु मुणेवि गय एम सुइरु हिंडंतु थिउ
अइ-मुत्तय-मंडइ दुमहो तलि वियड-सिला यलि वीसमिउ ॥ ३४
कर चरण धुएवि वर कुसुम लेवि जिणु सुमिरिवि पुप्फंजलि खिवेवि फासुय-सु-यंध-रस-परिमलाई अहिलसिवि अ-सेसई तरु-हलाई थिउ वीसवंतु खणु इक्कु जाम दिण-मणि अत्थ-वणहु ढुक्कु ताम हुअ संझ तेय-तंबिर स-राय रत्तंबरु णं पंगुरिवि आय पहि पहिय थक्क विहडिय रहंग णियःणिय-आवासहो गय विहंग ३९ मउलिय रविंद वम्महु वितट्ट' उप्पन्न बाल-मिहुणहं मरट्ट परिगलिय संझ तं णिएवि राइ अ.सइ व संकेयहो चुक्क णाइ हुअ कसण स वत्ति व मच्छरेण सिरि पहय णाई मसि-खप्परेण हुअ रयणि बहल-कज्जल-समील जगु गिलिवि णाई थिय विसम-सील
१ दलालना मूळमां छेल्लो अक्षर छपातां खरी गयो छे; गुणे वितत्तु सुधारो मूके छे; हुं वितहु एम सुधारं छु. ॥ घत्ता ॥ अविचलचित्तः ज्ञात्वा गतः एवं सुचिरं हिण्डमानः स्थितः अतिमुक्तकमंडपे द्रुमस्य तले विकटशिलातले विश्रान्तः ॥
(४) करचरणान् धावित्वा वरकुसुमानि लात्वा जिनं स्मृत्वा पुष्पांजलिं क्षिप्त्वा प्राशुकसुगंधरसपरिमलानि अभिलष्य अशेषाणि तरुफलानि स्थितः विश्राम्यन् क्षणं एक यावत् दिनमणिः अस्तमनं दौकितः तावत् । भूता संध्या तेजस्ताम्रा सरागा रक्तांबरं यथा परिधाय आगता. .... पथि पथिकाः स्थिताः विघटिताः रथांगाः निजनिजआवासं गताः विहंगाः मुकुलितानि अरविन्दानि मन्मथः विततः उत्पन्नः बालमिथुनानां गर्वः परिगलिता संध्या तद् दृष्ट्वा रागेण असती इव संकेतात् च्युता यथा .. भूता कृष्णा सपत्नी इव मत्सरेण शिरसि प्रहता यथा मषिकर्परेण . . भूता रजनी बहलकज्जलसमा जगत् गिलित्वा यथा स्थिता : विषमशीला ... .