________________
[ भविसत्तहो हिंडी एउ चिंतंतु विसाएं मिल्लिउ विहुणिवि बाहु-दंड संचल्लिउ " इउ वणु इउ सरोरु धम्म-दुउ' करि खल-विहि जं पई पारद्धउ" ॥वत्ता॥ चितंतु एम उब्भड वयणु दूर विसज्जिय-मरण भउ संचलिउ सं-मुहु वण-काणणहो णं मुक्कंकुसु मत्त-गउ ॥ २४
(३) पइट्ठो वर्णिदो वणे तम्मि काले पहिट्ठो तहिं दुण्णिरिक्खे खयाले दिसा मंडलं जत्थ जाउं अ-लक्खं पहायं पिजाणिज्जए जम्मि दुक्खं भमंतो विभीसावणं तं वणं सो णियच्छेइ दुःप्पिच्छ राई स-रोसो कहिं चि प्पएसे स-जूहं गयंदं महा-लील कल्लोल-गंडं स-णिइं कहिं चि प्पपसे णिएउं परिंदं ण णटुं ण रुटुं स-दप्पं मइंदं २९ कहिं चि प्पएसे घणं कज्जलाहंगयं भुंडिणी-सावराहं वराहं कहिं चि प्पएसे समुण्णोण्ण-घोसो हुओ पायडो वंस-याले हुयासो कहिं चि प्पएसे मऊरं पमत्तं जडतं पि अप्पाणयं विष्णडतं
१. धम्मदउ । २. सम्मुहु । ३. कज्जालाहं गयं । एतत् चिन्तयन् विषादेन मुक्तः विधूय बाहुदंडौ संचलितः "एतद् वनं एतत् शरीरं धर्मार्थकं कुरु खलविधे यत्त्वया प्रारब्धं " ॥घत्ता॥ चिन्तयन् एवं उद्भूटं वचनं दूरविसृष्टमरणभयः संचलितः सम्मुखं वनकाननस्य यथा मुक्तांकुशः मत्तगजः ॥
(३) प्रविष्टः वणिगिन्द्रः वनं तस्मिन् काले प्रधृष्टः तस्मिन् दुर्निरीक्ये तरुखंडे दिशामंडलं यत्र ज्ञातुं अलस्यं प्रभातं अपि ज्ञायते यस्मिन् दुःखं भ्राम्यन् बिभीषणं तं वनं सः पश्यति दुष्प्रेक्ष्यां रात्रि सरोषः कस्मॅिश्चित् प्रदेशे सयूथं गजेंद्र महालीलं कल्लोलगंडं सनिद्रं कस्मिँश्चित् प्रदेशे द्रष्टुं नरेन्द्रं न नष्टं न रुष्टं सदपं मृगेन्द्र कस्मॅिश्चित् प्रदेशे धनं कजलाभांगकं वराहीसापराधं वराहं कस्मिँश्चित् प्रदेशे समुन्नतोन्नतघोषं भूतं प्रकटं वंशजाले हुताशं कस्मॅिश्चित् प्रदेशे मयूरं प्रमत्तं नृत्यन्तं अपि आत्मानं विगोपायन्तं