________________
पुष्पवंतु ] ते जरसंघ-पमुह अवलोइय कण्णए माल ण कासु वि ढोइय तहि मि तेण वण-गय-पडिमल्ले जिणिवि कण्ण सकला-कोसल्ले माल पडिच्छिय उठ्ठिउ कलयलु सण्णद्धउ सयलु विपस्थिव-बलु जर संधहो आणए' कय-विग्गह धाइय जादव कउरव मागह २६७ तेहिं हिरण्णवम्मु संभासिउ “पइं गउरविउ काइं किर देसिउ । मालइ-माल ण कइ-गलि बज्झइ जाव ण अज्जि वि राउ विरुज्झर ॥घत्ता॥ ता पेसहि तहु धूअ मा संघहि धण गुणिसरु - वडु-जरसंधि विरुद्ध धुउ* पावहि वइवस-पुरु " ॥ २७१
(२२) तं णिसुणेप्पिणु सो पडिजंपइ "भड बोकहं वर धीरु ण कंपह जो मह पुत्तिहिं चित्तहो रुच्चइ सो सूहउ किं देसिउ वुच्चद पहु तुम्हइं वि धिट्ठ परियारिय अज्जु ण जाव' समरि अ वियारिय" ता तहिं लग्गइ रोहिणि-लुद्धई महिवइ-सेण्णई सहसा कुद्धइं थिय जोवंत देव गयणंगणि अण्णहो अण्णु भिडिउ समरंगणि २७६ कंचण-विरइए रह-वरि चडियउ णर-वरु णिय-भाइहि अभिडिउ
१. आणय । २.. अ। ३. जाह । ते जरासंधप्रमुखाः अवलोकिताः कन्यया माला न कस्मै अपि ढौकिता तत्र अपि तेन वनगजप्रतिमल्लेन जित्वा कन्यां स्वकलाकौशलेन माला प्रतीष्टा उत्थितः कलकलः संनद्धं सकलं अपि पार्थिवबलं । जरासंधस्य आज्ञया कृतविग्रहाः धाविताः यादवाः कौरवाः मागधाः तैः हिरण्यवर्मा संभाषितः "त्वया गौरवितः किं किल दैशिकः मालतीमाला न कपिगले बध्यते यावत् न अद्यापि राजा विरुणद्धि ॥घत्ता।। तावत् प्रेषय तव दुहितरं मा संधत्स्व धनगुणेश्वरं महाजरासंधे विरुद्धे वं प्राप्नुयाः वैवस्वत्पुरं " ॥
( २२ ) तद् निश्रुत्य सः प्रतिवदति "भटगर्जनाभ्यः वरः धोरः न कम्पते यः मम पुत्र्याः चित्ताय रोचते सः सुभगः कथं दैशिकः उच्यते प्रभुः युष्माभिः अपि धृष्टः परिचारितः अद्य न यावत् समरे च विदारितः" तावत् तत्र लग्नानि रोहिणीलुब्धानि महीपतिसैन्यानि सहसा कुद्धानि स्थिताः प्रेक्षमाणाः देवाः गगनांगने अन्यस्मै अन्यः अभ्येतः समरांगणे कांचनविरचिते रथवरे आरूढः नरवरः निजभ्रातृभिः अभ्यायातः ।....