________________
१०४
[ वसुपवघरच्चाउ
विद्वत् सहसति परिक्खिउ तेण समुहविजउ ओलक्खिर जे सर घलइ ते सो छिंदइ अप्पुणु तासु ण उरव्यलु भिंदर बंध जगि ण होइ णिव्वच्छलु सु.इरु णिहालिवि जोवर भुय-बलु दिव्व - पक्खि पत्ते हिं विहूसिउ णिय णामंकु बाणु पुणु पेसिउ २८१ पडिउ पर्यंतरि सउरी - णाहें उच्चाइउ अरि-मय-उल- -वाहें अक्खराई वाइयई सुसत्तै वियलिय - बाहल्लोल्लिय - णेत्तें
66
जण - उअरोहें पई घरि धरियउ जो पुणु विहि-वसेण णीसरियड ॥घत्ता ॥ संवच्छर-सय पुष्णि आउ एउ समरंगणु
हउं वसुष्व - कुमारु देव देहि आलिंगणु" ।। ( २३ ) जइ वि सुवंस - गुणेण विराइउ कोडीसरु णिय - मुट्ठिए माइउ आवइ - काले जइ विण भज्जइ जइ वि सु·हड - संघट्टणि गज्जर भायर पेक्खिवि पिसुणु य वंकउ तो वि तेण बाणासणु मुक्कउ णरवइ रह•वराउ उत्तिष्णउ कुंअरु वि सम्मुहु लहु अवइण्णउ २९० वृद्धत्वेन सहसा इति परीक्षितः तेन समुद्रविजयः उपलक्षितः यान् शरान् क्षिपति तान् सः छिनत्ति स्वयं तस्य न उरस्तलं भिनत्ति बांधवः जगति न भवति निर्वात्सल्यः सुचिरं निभालय पश्यति भुजबलं दिव्यपक्षिपत्रैः विभूषितः निजनामांकः बाणः पुनः प्रेषितः पतितः पदांतरे शौरिनाथेन उच्चायितः अरिमृगकुलव्याधेन अक्षराणि वाचितानि सत्त्वेन विगलितबाप्पार्द्रार्द्रायित नेत्रेण “ जनोपरोधेन त्वया गृहे. धृतः यः पुनः विधिवशेन निःसृतः ॥घता ॥ संवत्सरशते पूर्णे आयात एतद् समरांगणं अहं वसुदेवकुमार ः देव देहि आलिंगनं " ॥ ( २३ ) यद्यपि सुवंशगुणेन विराजितः, कोटीश्वरः निजमुष्टौ मातः आपत्काले यद्यपि न भजति यद्यपि सुभटसंघट्टने गर्जति भ्रातरं प्रेक्ष्य पिशुनं च वक्रं तदपि तेन बाणासनं मुक्तं नरपतिः तः रथवरात् उत्तीर्णः कुमारः अपि सम्मुखं लघु उत्तीर्णः
૨૮૬