________________
१०२
[ वसुष्वधरच्चाउ
तीस वि गाम-सयई रहआसउ चालीस वि भासउ छ विहास एक्क वीस मुच्छणउ समाणइ एक्कूण वि पण्णासई ताणई ॥घत्ता ॥ तो वायंतहो एव वीणा सुइ-सर-जोग्गउ णं वम्मह - सरु तिक्खु मुद्धहिं हियवर लग्गउ ॥ ( २१ ) जयrs णाहहो उपरि घुलियई अटुंगई वेवंतई वलियई तंती रव - तो सिय- गिव्वाणहो धित्त सयंवर - माल जुआणहो संथु तरुणु सुरिंदें ससुरे विहिउ विवाह - महुच्छवु ससुरें पुणरवि सो विज्जा हर- दिष्णहं सत्त-सयहं परिणिष्पिणु कण्णहं मण·हर- लक्खण चचिय-गत्तर कार्ले रिट्ठ - णथरु संपत्तउ राउ हिरण्णवम्मु तहिं सुम्मइ जासु रज्जि णउ कासु वि दुम्म तासु कंत णामें पोमा. वह पर हुय-सद्द बाल पाडल - गइ रोहिणि पुत्ति जुत्ति णं मयणहो किं वण्णमि' भल्लारी सुन्य हो ताहि सयं वरि मिलिय णरेसर तेयवंत णावर ससिणेसर
२५१
१. वणम्वि ।
त्रिंशत् अपि ग्रामशतानि रचिताश्रयः चत्वारिंशत् अपि भाषाः षड् विभाषाः एकविंशतिः मूर्छनाः समाप्नोति एकोनपंचाशत् अपि तानानि
॥घत्ता ॥ तस्य वादयतः एव वीणां श्रुतिस्वरयोग्यां
यथा मन्मथशरः तीक्ष्णः मुग्धायाः हृदये लग्नः ॥ ( २१ )
नयनानि नाथस्य उपरि घूर्णितानि अष्टांगानि वेपमानानि वलितानि तंत्रीरवतोषितगिर्वाण क्षिप्ता स्वयंवरमाला यूनि
संस्तुतः तरुणः सुरेन्द्रेण ससुरेण विहितः विवाहमहोत्सवः श्वसुरेण पुनः अपि सः विद्याधरदत्तानां सप्तशतानि परिणीय कन्यानां मनोहरलक्षणः चर्चितगात्रः कालेन रिष्टनगरं संप्राप्तः
राजा हिरण्यवर्मा तत्र श्रूयते यस्य राज्ये न खलु कस्यापि दुर्मतिः तस्य कांता नाम्ना पद्मावती परभृतशब्दा बालमरालगतिः रोहिणी पुत्री युक्तिः यथा मदनस्य किं वर्णयामि भद्रकारिणी सुजनस्य तस्याः स्वयंवरे मीलिताः नरेश्वराः तेजोवन्तः यथा शशीश्वराः