SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ पुष्फयतु] रोसें चंडालत्तणु किज्जइ रोसें' णरय-विवरि पइसिज्जइ एण जि कारणेण हय दुम्मइ कय दोसह मि खमंति महा-मह" पत्ता।। एम भणेप्पिणु जेह गउ गिरि-कुहर-णिवासहो मुणि-वर संघु अ-सेसु मुक्क दुक्ख-किलेसहो ॥ २४२ (२०) अज्ज वि वीण तेत्थु सा अच्छइ जइ महु आणिवि को वि पयच्छा तो गंधव्व-दत्त किं वायइ महु अग्गइ पर-चयणु णिवायइ " वणिणा तं सुणेवि विहसंतें पेसिय णिय-पाइक्क तुरंतें गय गयउरु वल्लइ पणवेप्पिणु मग्गिय तव्वंसियमणुणेप्पिणु वियलिय-दुम्मय पंक-विलेवहो आणिवि ढोइय करि वसुएवहो २४७ सा कुमार-कर-ताडिय वज्जइ सुइ-मेइहिं बावीसहि छज्जइ सत्तर्हि वर-सरेहिं तिहिं गामहिं अट्ठारह-जाइहिं सुअ-धम्महिं अंसहि सउचालीसिक्कुत्तर गोइउ पंच वि पयडइ सुंदर १. रोसे । रोषेण चंडालत्वं क्रियते रोषेण नरकविवरं प्रविश्यते अनेन एव कारणेन दुर्मतिहतान् कृतदोषान् अपि क्षमन्ते महामतयः । ॥घत्ता॥ एवं भणित्वा ज्येष्ठः गतः गिरिकुहरनिवासाय ___ मुनिवरसंघः अशेषः मुक्तः दुःखक्लेशेभ्यः ॥ (२० ) अद्यापि वीणा तत्र सा आस्ते यदि मह्यं आनीय कः अपि प्रयच्छति । ततः गंधर्वदत्ता किं वादयति मम अग्रे परवचनं निपातयति " . वणिजा तच्छृत्वा विहसता प्रेषितः निजपदातिः त्वरमाणेन गतः गजपुरं वल्लकी प्रणभ्य मार्गिता तद्वंशिकं अनुनीय विगलितदुर्मदपङ्कविलेपस्य आनीय ढौकिता करे वसुदेवस्य सा कुमारकरताडिता वदति श्रुतिभेदैः द्वाविंशतिभिः शोभते सप्तभिः वरस्वरैः त्रिभिः ग्रामैः अष्टादशजातिभिः श्रुतधर्मैः अंशानां शतचत्वारिंशदेकोत्तरं गीतिकाः पंच अपि प्रकटयति सुंदराः
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy