________________
[वसुरुवघरच्चाउ पडिभासइ बंभणु " असमत्तणु सत्त दिणाई देहि राइत्तणु" दिण्णउ पत्थिवेण तं लइयउ रोसें सव्वु अंगु पच्छइयउ साहु-संघु पाविढे रुद्धउ मिग-बहु महु चउ-दिसि पारद्धउ सोत्तिएहि सोमंबु रसिज्जइ साम-वेय सुइ-महुरें' गिज्जह भक्खिवि जंगलु अडवि अट्टइ उप्परि रिसिहि णिहित्तई हकुई
घत्ता॥ भोज्ज-सराव-समूहु जं केण ण वि छित्तर __ तं सवणहं सीसग्गि जण-उच्चिट्ठउ घित्तउ ॥
(१७) सोत्तई पूरियाई सुइ-वारे बहलिय-रेणु धूम पन्भारें अणुदिणु पोडिय भीसण-वसणहं तो वि धीर रूसंति ण पिसुणहं तहिं अवसरि दुक्किय-परिचत्ता जणण-तणय जहि ते तव-तत्ता णिसि णिवसंति मही हर-कंदरि भीरु भयंकर-सुअ-केसरि-सरि तेहिं बिहि मि तिहिं णहि पवहंतउ सवण-रिक्खु दिट्ठउ कंपंतउ २१३
२०८
१ सुइसुमहुरें । २ दुक्खिय । प्रतिभाषते ब्राह्मणः " असपत्नं सप्त दिनानि देहि राजत्वं" दत्तं पार्थिवेन तद् लातं रोषेण सर्व अंग प्रस्पृष्टं साधुसंघः पापिष्ठेन रुद्रः मृगवधः मखः चतुर्दिशि प्रारब्धः श्रोत्रियैः सोमांबु रस्यते सामवेदः श्रुतिमधुरेण गीयते भक्षित्वा जंगलं अटवीं अटति उपरि ऋषीणां निक्षिप्तानि अस्थीनि ॥त्ता॥ भोज्यशरावसमूहः यः केनापि न स्पृष्टः स श्रमणानां शोर्षाने जनोच्छिष्टः क्षिप्तः ।।
(१७) श्रोत्राणि पूरितानि श्रुतिकारेण बहलितरेणुना धूमसमूहेन अनुदिनं पीडिताः भीषणव्यसनेभ्यः तदपि धीराः रुष्यन्ति न पिशुनेभ्यः तस्मिन् अवसरे परित्यक्तदुष्कृतौ जनकतनयौ यत्र तौ तप्ततपसौ निशि निवसतः महीधरकंदरे श्रुतभोरुभयंकरकेसरिस्वरे ताभ्यां द्वाभ्यामपि तत्र नभसि प्रवहत् श्रवण-ऋक्षं दृष्टं कंपमानं