________________
पुष्फयंतु ] संतूसिवि रोमंचिय-काएं ‘मग्गि मग्गि वरु' बोल्लिउं राप मंतिई' वुत्तउ “तुहि करेज्जसु कहि मि कालि महु मग्गिउ दिज्जसु" काले जंते मारण-कामें आयउ सूरि अकंपण णामें सहुँ रिसि-संघे जिण वर-मग्गे पुर-बाहिरि थिउ काओसग्गे
॥घत्ता। बलिणा मुणि वरु दिठ्ठ सु-अरिउ अवमाणिप्पिणु ___ " इह एएं हउं आसि चित्तु विवाए जिणेप्पिणु ॥ १९४
(१६) अवयारहु अघयारु रइज्जइ उवयारहु उवयारु जि किज्जइ । खलहो खलत्तणु सुहिहिं सुहित्तणु जो ण करइ सो णिय-मइ-णियमणु तावस-रूवे णिवसिउ णिज्जणि हउं पुणु अज्जु खवमि किं दुज्जणि" एम भणेप्पिणु गउ सो तित्तहिं अच्छइ णि वइ णिहेलणि जित्तहिं भणिउ णवंते “पई पडिवण्णउ आसि कालि जं पदं वरु दिण्णउ १९९
जं तं देहि अज्जु मई मग्गिउ जइ जाणहि पत्थिव ओलग्गिउ" ...ता राएण वुत्तु “ण वियप्पिमि जं तुहुं इच्छहिं तं जि समप्पमि"
१. मंते । २. पुरि । ३. तुहं । संतोष्य रोमाश्चितकायेन ‘मार्गय मार्गय वरं ' उक्तं राज्ञा मन्त्रिणा उक्तं " तुष्टिं कुर्याः कस्मिन्नपि काले मम मार्गितं दद्याः " .. काले गच्छति मारणकामे आयातः सूरिः अकम्पनः नाम्ना सह ऋषिसंघेन जिनवरमार्गेण पुरबाह्ये स्थितः कायोत्सर्गेण ॥ घत्ता ॥ बलिना मुनिवरः दृष्टः सुचरितः अवमान्य
"अत्र एतेन अहं आसं क्षिप्तः विवादे जित्वा ॥
अपकाराय अपकारः रच्यते उपकाराय उपकार एव क्रियते खलाय खलत्वं सुहृदे सुहृत्वं यः न करोति सः निजमतिनियमनः तापसरूपेण निवसितः निर्जने अहं पुनरद्य क्षाम्यामि किं दुर्जनं " एवं भणित्वा गतः सः तत्र आस्ते नृपतिः गृहे यत्र.... . भणितं नमता " त्वया प्रतिपन्नः आसीत् काले यः त्वया वरः दत्तः , . यत् तं देहि अद्य मया मार्गितं यदि जानासि पार्थिव सेवाम् " .. ततः राज्ञा उक्तं "न विकल्पे यत्त्वं इच्छसि तदेव समर्पयामि" :