________________
[ पुण्फयंतु
९६
ही तंति ण एम णिबज्झइ वासु इ एहउ पत्थु विरुज्झइ सिरिहलु एव एउ किं ठवियउं सत्थु ण केण वि मणि चिंतवियउ लक्खण- रहियउं जड-मण- हारिउं मिल्लिवि वीणउं णाई कुमारि अक्खर सो तहिं तहिं अक्खाणउ आलावण कए चारु चिराणउं ॥ धत्ता ॥ हथिणाय पुरि राउ णिज्जियारि घण - संदणु तहु पउमा व देवि वि णाम पिउ णंदणु ||
( १५ )
अवरु पउम रहु सुउ लहुआरउ जणय णविवि अरहंतु भडारउ रिसि होपप्पिणु मिग संपण्णहो सहुं जिट्ठे सुरण गउ रण्णहो ओहि णाणु तायहे उप्पण्णउ दिट्ठउ जगु बहु-भाव-विभिण्णउ पत्तर्हि गय· उरि पय-पोमाइड करइ रज्जु पउम रहु महाइउ ता सो पच्चतेहि णिरुद्धउ तहु बलि णाम मंति पविबुद्धउ तेज गुरु वि ओहामिउ सक्कहो बुद्धिउ माणु मलिउ पर-चक्कहो एषा तन्त्री न एवं निबध्यते व्यासः अपि एषः अत्र विरुध्यते श्रीफलं एवं एतद् किं स्थापितं शास्त्रं न केनापि मनसि चिन्तितं लक्षणरहिताः जडमनोहारिण्यः मेलिताः वीणाः यथा कुमार्यः " आख्याति तत्र तस्य आख्यानकं आलापनकृते चार चिरन्तनं
॥ घत्ता ॥ " हस्तिनागपुरे राजा निर्जितारिः घनस्यन्दनः तस्य पद्मावती देवी विष्णुः नाम प्रियः नंदनः ॥ ( १५ )
अपरः पद्मरथः सुतः लघुः - जनकः नत्वा अर्हन्तं भट्टारकं ऋषिः भूत्वा मृगसम्पन्ने सह ज्येष्ठेन सुतेन गतः अरण्यं अवधिज्ञानं ताताय उत्पन्नं दृष्टं जगत् बहुभावविभिन्नंअत्रान्तरे गजपुरे पदपद्मायितः करोति राज्यं पद्मरथः महात्मा तावत् सः प्रत्यन्तैः निरुद्धः तस्य बलिः नाम मन्त्री प्रविबुद्धः तेन गुरुः अपि अभिभूतः शक्रस्य बुद्धया मानं मृदितं परचक्रस्य
""
१८२