________________
१७१
वसुष्वधरच्चाउ ] ते भणंत “ मुद्धत्त णडियउ किं गयणंगणाउ तुहु वडियउ वासु-पुज्ज-जिण-जम्मण-रिद्धी ण मुणहिं चपा-उरि सु-पसिद्धी" तण्णिसुणिवि तें जयरु पलोइय सह मंडव बहु विउस-विराइय चारुयत्तु वणि वर वइ-तणु-रुहु जहिं जहिं जोइज्जइ तहिं तहिं सुहु तहिं गंधव्वायत्त सइ संठिय महुर-वाय णावइ कल कंठिय ॥घत्ता॥ जहिं वइस वइ-सुयाए रमणु कामु सपत्तउ खेचर-महि यर-चंदु वीणा-वज्जे जित्तउ ।
(१४) गंपि कुमार वि तहिं जि णिविट्ठउ कण्णए अणिमिस-णयणएं विदा वम्मह-बाणु व हियए पइट्ठउ विहसिवि पहिउ पहासइ तुहाउ " हउं मि कि पि दावमि तंती-सरु जइ वि ण चल्लइ सर-ठाणए करु" ता तहो ढोइयाउ सुइ-लीणउ पंच सत्त व दह बहु वीणउ ता वसुएउ भणइ " किं किज्जइ वल्लइ-दंडु ण एहउ जुज्जह १७६ ते भणन्ति " मुग्धत्वेन बाधितः किं गगनांगनात् त्वं पतितः वासुपूज्यजिनजन्मऋद्धां न जानासि चम्पापुरी सुप्रसिद्धां" तन्निश्रत्य तेन नगरं प्रलोकितं सभामण्डपं बहुविद्वद्विराजितं चारुदत्तः वणिग्वरपति-तनुरुहः यत्र यत्र दृश्यते तत्र तत्र सुखं तत्र गन्धर्वदत्ता सती संस्थिता मधुरवाग् यथा कलकण्ठी ॥ पत्ता ॥ यत्र वैश्यपतिसुतया रमणः कामः संप्राप्तः
खेचरमहीचरवृन्दः वीणावाद्येन जितः ॥
(१४)
गत्वा कुमारः अपि तत्र एव निविष्टः कन्यया अनिमेषनयनाभ्यां दृष्टः मन्मथबाणः इव हृदये प्रविष्टः विहस्य पथिकः प्रभाषते तुष्टः " अहमपि किमपि दापयामि तन्त्रीस्वरं यद्यपि न चलति स्वरस्थाने करः" तावत् तस्मै दौकिताः श्रुतिलीना पञ्च सप्त नव दश बढयः वीणाः ततः वसुदेवः भणति "किं क्रियते वल्लकीदण्डः न एष युज्यते