________________
[ पुष्फर्यतु गय बहु-दियहहिं पेम्म-पसत्तउ सो सुहउ जामऽच्छइ सुत्तउ तावगारय-ख-यरें जोइउ सुहु सुत्तु जि भुअ-पंजरि ढोइउ " भूमी-यरहु पभट्ठ-विवेयहो मामें णिय-सुअ दिण्णी एयहो" एम भणंतें णिउ णिय-इच्छए सामरि सुन्दरि धाइय पच्छए ॥घत्ता॥ असि वसुःणंदय हत्थ णिय-णाहहो कुटिलग्गी पडिवक्खहो अभिट्ट समर-सएहिं अ-भग्गी ।। १९४
(१३ ) असि-जल-सलिल-झलक्कए सित्ते अंगारएण सुःकसणिय-गत्ते सोहद्देउ झडत्ति विमुक्कउ पहरण-ककसि संजुए दुकाउ घरिणिए पइ णिवडंतु णियच्छिउ पण्ण लहुय-विज्जाए पडिच्छउ तहिं पहरंतिहिं वहरि पलाणउ सुन्दरु गयणहु मयण-समाणउ तर कुसुमोहहिं सोह-पसाहिरि णिवडिउ चंपाउर वर-बाहिरि १६३ कीलमाण वणि मणिकंकण-कर पुच्छिय तेण तेत्थु णायर-णर गतेषु बहुदिवसेषु प्रेमप्रसक्तः सः सुभगः यावदास्ते सुप्तः तावदङ्गारकखचरेण दृष्टः सुखं सुप्तः एव भुजपञ्जरे ढौकितः " भूमिचराय प्रभ्रष्टविवेकाय मातुलेन निजसुता दत्ता एतस्मै" एवं भणता नीतः निज-इच्छया सामरी सुन्दरी धाविता पश्चात् ॥ घत्ता ॥ असिः वसुनन्दकः हस्ते निजनाथस्य कुटिलानः
प्रतिपक्षस्य अभिभवनशीलः समरशतेषु अभन्नः ॥
भसिजलसलिलजाज्वल्येन सिक्तेन अंगारकेण सुकृष्णितगात्रेण सौभद्रेयः झटिति विमुक्तः प्रहरणकर्कशे संयुगे ढौकितः गृहिण्या पतिः निपतन् दृष्टः 'पर्णलघुक "विद्यया प्रतीक्षितः तस्यां प्रहरन्त्यां वैरी पलायितः सुन्दरः गगनात् मदनसमानः तरुकसुमौघानां शोभाप्रसाघिते निपतितः चंपापुरवरबा। क्रोडन्तः वने मणिकङ्कणकराः पृष्टाः तेन तत्र नागरनराः