________________
१४५
वसुएवघरच्चाउ ] खणि चउ-चरणंतरिहि विणिग्गइ खणि हकारइ वारइ वग्गइ दंतःणिसिकिय मुहु ण वि याणइ काले अप्पाणउ संदाणइ जित्तउ वारणु जुवय-णरिंदे णं मयर-द्धउ परम-जिणिदें ॥धत्ता॥ गय वर-खंधारूदु. दिट्ठउ खे यर-पुरिसे अंधक विहिहि पुत्तु उच्चाइवि णिउ हरिसें ॥
(१२) जह-यल-लग्ग-रयण-मय-गोउरु णिउ वेयड्ढहो बारा वइ-पुरु कुल बलवंतहो दइय-सहायहो दरिसिउ असणि-वेय-खग रायहो एम स सामि सालु विण्णवियउ “ विज्झ-गइंदु एण विद्दवियउ पहु जि चिरु जो णाणिहिं जाणिउ एहउ दुहिया-वरु मई आणिउ" सणिसुणेवि असणिवेअंकें अवलोइय सुहिं वयण-ससंकें १५० पवण-वेय-देवी-तणु संभव सामरि णामें सुअ वीणा-रव पीण्णी तासु सुहद्दा-तणयहो पोड्ढहो पउणिय-पणय-पसायहो क्षणे चतुःचरणान्तरात् विनिर्गच्छति क्षणे आह्वयति वारयति वल्गति निक्षिप्तदंतं मुखं न अपि जानाति कालेन आत्मानं नियन्त्रयति जितः वारणः युवकनरेन्द्रेण यथा मकरध्वजः परमजिनेन्द्रेण ॥ घत्ता ॥ गजवरस्कन्धारूढः दृष्टः खेचरपुरुषेण अंधकवृष्णेः पुत्रः उच्चय्य नीतः हर्षेण ॥
(१२) नमस्तललग्नरत्नमयगोपुरं नीतः वैताढयस्य द्वारावतीपुरं कुलबलवन्ते दयितसहायाय दर्शितः अशनिवेगखगराजाय एवं सः स्वामिश्रेष्ठः विज्ञापितः “ विंध्यगजेन्द्रः अनेन विद्रावितः...... एषः एव चिरं यः ज्ञानिभिः ज्ञातः एषः दुहितवरः मया आनोतः " .... तन्निश्रुत्य अशनिवेगांकेन अवलोकितः सुहृदा वदनशशांके पवनवेगादेवीतनुसम्भवा ' सामरी ' नाम्ना सुता वीणारवा .. दत्ता तस्मै सुभदातनयाय प्रौढाय प्रगुणितप्रणयप्रसादाय ....