SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ [ पुष्फयंतु - पत्तोकरि सर वरि कीलंतु तेण णिहालिउ मत्तउ णावइ मेरु-गिरिंदु खीर-समुद्दि णिहित्तउ ॥ (११) मंजण-णीलु णाई अहिणव-घणु कर-तुसार सीयर-तिम्मिय-वणु दसण-पहर-णिदलिय-सिला यलु पाय-णिवायए णविय इला यलु कण्णाणिल-चालिय-धरणी रुहु गज्जण-रव-पूरिय-दस-दिसि-मुहु मय जल-मिलिय-घुलिय महुलिह-उलु 'उग्ग-सरोर गंध-गय-गय उलु गुरु-कुंभ थल-पिहिय-पिहु-शह यलु णिय-बल-लुलिय-दिसा. मय-गल-बल १३५ तं अवलोइवि वीरु ण संकिउ 'बहि'-बहि'-स कुञ्जरु कोकिउ जा पाहाणु ण पावइ मुकर ता करिणा सो गहिउ गुरुकउ कर-कलियउ वियलिय गय-देहहो उवरि भमइ तडि-दंडु व मेहहो वंसारुहणउं करइ सुपुत्तु व खणि करि णहिं संमोहइ धुत्तु व . खणि ससिं जेम हत्थु आसंघइ खणि विउलइं कुंभ. थलई लंघह१४० १-चलु । २-यल-। ३-तुसिय । ४-यलई । ॥ घत्ता ॥ करी सरोवरे क्रीडन् तेन निभालितः मत्तः यथा मेरुगिरीन्द्रः क्षीरसमुद्रे निक्षिप्तः ॥ (११) अंजननीलं यथा अभिनवधनं करतुषारशीकरस्तीमितवनं दशनप्रहरनिर्दलितशीलातलं पादनिपातेन नमितेलातलं कर्णानिलचालितधरणीरुहं गर्जनरवपूरितदशदिशामुख मदजलमीलितघूर्णितमधुलिहकुलं उग्रशरीरगन्धगतगजकुलं गुरुकुंभकलापिहितपृथुनभस्तलं निजबलतुलितदिशामदकलबलं तं अवलोक्य वीरः न शंकितः — बहि ' 'बहि' शब्देन कुञ्जरः आहूतः यावत् पाषाणं न प्राप्नोति मुक्तः तावत् करिणा सः गृहीतः गुरुकः करकलितः विगलितः गजदेहस्य उपरि भ्राम्यति तडिदंडः इव मेघस्य वंशारोहणं करोति सुपुत्रः इव क्षणे करेण नखैः संमोहयति धूर्त इव क्षणे शशी इव हस्तं अपेक्षते क्षणे विपुलानि कुंभस्थलानि लक्षति
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy