________________
सुकतु । तं तेवडु चोज्जु जोएप्पिणु भणइ विट्ठ पणिपाउ करेप्पिणु "किण्णक्खत्तु भडारा कंपइ" तण्णिमुणेवि जणणु पुणु जंपह “गय उरि बलिणा मुणि उवसग्गे संताविय पावें भय-भग्गें । सज्जण घट्टणु सव्वउ भारिउ तेण रिक्खु थरहरइ णिरारिउ" पुच्छइ पुणु वि सीसु खमवंतहं “णालइ केम्व उवद्दउ संतह" ॥घत्ता॥ घणरह-रिसिणा उत्तु “तुम्ह विउव्वण-रिद्धिए
णासइ रिसि-उवसग्गु भव संसारु व सिद्धिए ॥ २२० खल-जण वइ अच्चब्भुय-भुवें छिदहि' जाइवि वामण-सर्वे णिलय-णिवासु णिरग्गलु मग्गहि पच्छइ पुणु गयगंगणि लग्गहि" तण्णिसुणिप्पिणु लहु जिग्गउ मुणि रिय पढतु किय-ओंकार ज्युणि रिसि य कमंडलु-सिय छत्तिय धरु दन्भ-दंड-मणिवलयंकिय-करु मिट्ठ-वाणि उववीअ-विहूसणु देसिउ कासायंबर-णिवसणु २२५ सो णव-णर-णाहेण णियच्छिउ “भणु भणु किं तुह दिज्जउ" पुच्छिउ
-- १. छिद्दहिं। तत् तादृशं आश्चर्यं दृष्ट्वा भगति विष्णुः प्रणिपातं कृत्वा " किं नक्षत्रं भट्टारक कंपते " तद् निश्रुत्य जनकः पुनः वदति " गजपुरे बलिना मुनिः उपसर्गेण संतापितः पापेन भग्नभयेन सजनघनं सर्वेभ्यः भारितं तेन ऋक्षं कम्पते निश्चितं" पृच्छति पुनः अपि शिष्यः क्षमावते "नाश्यते कथं उपद्रवः सतां" ॥पत्ता॥ धनरथ-ऋषिणा उक्तः "युष्माकं विकुर्वणऋद्धया नाश्यते ऋषि-उपसर्गः भवसंसारः इव सिद्ध्या ॥
(१८) खलजनपत्तिं अत्यद्भुतभूतेन छिन्धि गत्वा वामनरूपेण निलयनिवासं निरर्गलं मार्गय पश्चात् पुनः गगनांगने लग" तन्निश्रुत्य लघु निर्गतः मुनिः ऋचः पठन् कृत-ओंकारध्वनिः ऋषिः च कमंडलुसितछत्रधरः दर्भदंडमणिवलयांकितकरः मिष्टवाणीकः उपवीतविभूषणः दैशिकः काषायांबरनिवसनः सः नवनरनाथेन दृष्टः “भण भण किं तुभ्यं दद्याम् " पृष्टः