SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ८३ वसुवर च्चाउ ] लीय. लज्ज - कुल भय-रसु मुक्कउ वर - देवर-ससुरय-सुद्दि चुक्कउ कोहि मि वउ पेम्मेण किलिण्णउ बिउणावेदु णियंबहो दिण्णउ ॥ धत्ता | कवि ईसालय कंत' दप्पणि तरुणु पलोइवि विरह- हुआ' दडू मुअ' अप्पाणउ सोइवि ॥ ( ३ ) २४ तग्गय-मण कवि मुह-आलोयणि वीसारवि सिषु सुष्ण- णिहेलणि कडियलि घर - मज्जारु लएप्पिणु धाइय जण - वर हासु जणेपिणु काहि वि कंडतहिं ण उदूहलिं णिवडिय मुसल - घाउ धरणी-यलि काहि वि च हत्थर जोइउ रंकहं करएं पिंडु ण ढोइउ चित्तु लिहंति का वि तं झायइ पत्तछेह तं चेय णिरुवइ जा तहिं णच्च सा तर्हि णच्चइ जा गायइ सा तं सरि सुच्चइ जा बोल्लइ सा तहो गुण वण्णइ णिय-भत्तारुण काई वि मण्णइ विरहंतिहि इच्छिज्जर मेलणु भुंजंतिहिं पुणु तहो कह - सालणु (३) तद्वतमनाः काऽपि मुखालोकने विस्मृत्य शिशुं शून्यगृहे कटीतटे गृहमार्जारं लात्वा धाविता जनवजे हास्यं जनयित्वा कस्याः अपि कंडयन्त्याः उदूखले निपतितः मुशलघातः धरणीतले कस्याः अपि दारुहस्तः हस्ते दृष्टः रंकस्य करे पिण्डः न ढौकितः चित्रं लिखन्ती काऽपि तं ध्यायति पत्रच्छेदे तं चैव निरूपयति या तत्र नृत्यति सा तस्मै नृत्यति या गायति सा तं स्वरेण सूचयति या ब्रवीति सा तस्य गुणान् वर्णयति निजभर्तारं न किम् अपि मन्यते विरहिणोभिः इष्यते मीलनं भुञ्जतीभिः पुनः तस्य कथास्मरणकम् २९ १ कविइसायकं इ० । २ हुवासें । ३ मुअ । ४ हीसु । ५. उदहलि । लोकलज्जाकुलभयरसाः मुक्ताः वरदेवृश्वसुरकसुहृदः विस्मृताः कस्याः अपि वपुः प्रेम्णा क्लिन्नं द्विगुणावेष्टनं नितंबाय दत्तं ॥ घत्ता ॥ काऽपि ईर्ष्यालुका कान्तं दर्पणे तरुणं प्रलोक्य विरहहुताशेन दग्धा म्रियते आत्मानं शोचित्वा ॥
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy