SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ [ पुष्फर्यतु मणुम'-देउ सो कासु ण भावइ सचरंतु तरुणी-यणु तावा ॥घत्ता। क वि कुमार णियंति रोमि रोमि पुलइज्जइ अ-लहन्ती तहु चित्तु पुणरवि तिलु तिलु खिज्जइ ॥ १२ (२) पासेइज्जइ का वि णियंबिणि थिप्पइ णं अहिणव-कालंबिणि का वि तरुणि हरिसंसुअ मेल्लइ काहिं वि वम्महु वम्मई सल्लह सूहव-गुण-कुसुमहिं मणु वासिउ काहि वि मुहु णीसासि सोसिउ णेह-वसेण पडिउ चेलंचलु काहि मि पायडु थक्कु थण-स्थलु काहि मि केस-भारु चुअ-बंधणु काहि मि कडियले ल्हसिउ पयंधणु खलिय-क्खरइं का वि दर जंपइ पिय विओअ-य-खेएं कंपइ चिक्कवंति क वि चरणहि गुप्पइ का वि पुरंधि णिय-दइयहो कुप्पद मयणुम्मायउ गय-मज्जायउ काहि मि हियउ णिरंकुसु जायउ। १. मणुउ। २ काई+++णीसासं । ३ चुउ । ४ विओअजखेए । ५ आ पंक्तिनो क्रम में मारा पाठमां मूळनो कायम राख्यो छे; परंतु आ पंक्ति -आखी य पं. १७ पछी होय; अने एम मूकवा मारुं मने य खरं । मनुजदेवः स कस्मै न रोचते संचरन् तरुणीजनं तापयति ॥ पत्ता ॥ काऽपि कुमारं पश्यन्ती रोम्णि रोम्णि पुलकायते अलभमाना तस्य चित्तं पुनः अपि ईषत् ईषत् खिद्यति ॥ (२) प्रस्विति काऽपि नितंबिनी विगलति यथा अभिनवमेघलेखा काऽपि तरुणी हर्षाश्राण मुञ्चति कस्याः अपि मन्मथः मर्मणि शल्यायते सुभगगुणकुसुमैः मनः वासितं कस्याः अपि मुखं निःश्वासेन शोषित स्नेहवशेन पतितं चेलाञ्चलं कस्याः अपि प्रकटं स्थितं स्तनस्थल कस्याः अपि केशभारः च्युतबन्धनः कस्याः अपि कटीतटे सस्तं प्रबन्धनं स्खलिताक्षरैः काऽपि ईषत् वदति प्रियवियोगजखेदेन कंपते चमत्कुर्वती काऽपि चरणेषु गोपायति काऽपि पुरन्ध्री निजदयिताय कुप्यति मदनोन्मादितं गतमर्याद कस्याः अपि हृदयं निरंकुशं जातं
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy