SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ॥ पञ्चममुहरणम् ॥ [ पुप्फयंतु] ॥ वसुएव-घरच्चाउ । सहुं भायरहिं समिछु णायाणाय णिहालइ पहु समुद्दविजयंकु महि-मंडलु परिपालइ ॥ एकहि दिणि आरूढउ करि-वरि णावइ ससाहरु उइय-मही हरि अ-सहसाणयणु णाई कुलिसाउहु अ-कुसुम सरु णं सइं कुसुमाउहु णं अ-क्खारु स-लवणु रयणायरु- अ-कवड निलउ णाई दामोयरु ५ अ-मल देहु णावइ उज्जोयणु जग-संखोह-कारि णावइ जिणु चामर-छत्त-चिंध-सिरि-सोहिउ विविहाहरण-विसेस-पसाहिउ सो वसुएउ कुमारु पुरंतरि हिंडइ हट्ट मग्गि घरि चत्तरि सो ण पुरिसु जे दिढि ण ढोइय सा ण दिट्टि जा तहु ण पराइय १.उइउ । २.'णं अखारु सलवणु रयणायरु' हुं अक्खार करी स-लोणु वांचवा प्रेराउं छं. [ पुष्पदंतः] ॥ वसुदेवगृहत्यागः ॥ (१) सह भ्रातृभिः समृद्धः ज्ञाताज्ञातं निभालयति । प्रभुः समुद्रविजयांकः महीमंडलं परिपालयति ॥ एकस्मिन् दिने आरूढः करिवरे यथा शशधरः उदयमहीधरे असहस्रनयनः यथा कुलिशायुधः अकुसुमशरः यथा स्वयं कुसुमायुधः यथा अक्षारः सलवणः रत्नाकरः अकपटनिलयः यथा दामोदरः अमलदेहः यथा उद्द्योतनः जगत्संक्षोभकारी यथा जिनः चामरछत्रचिह्नश्रीशोभितः विविधाभरणविशेषप्रसाधितः सः वसुदेवः कुमारः पुरान्तरे हिंडते आपणमार्गे गृहे चत्वरे सः न पुरुषः येन दृष्टिः न ढौकिता सा न दृष्टिः या तस्मै न परागता
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy