SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ [बलपण्ड एत्तहे दारावइ जो जण-वउ जिण वर-भासिए मइ-णि-च्चलु थिउ ३१० भविय-सत्तु आसण्ण-भवण्णउ भविय-उवसमु वज्जिय-दुण्णउ दाण-'पूय-सुह भावासत्तउ दुण्णयःणय-वसणाइ-विरत्तउ जिण-वर-भासिउ णिलउ चयंतउ' भव-तण-धण वेराउ वहंतउ भंगुरयरु ति-लोउ भावंतउ विसय-कसायई दूरि चयंतउ पिय-घर-घरिणि-मोहु विहुणंतउ णिय-मणि पंच-पयई सुमरंतउ ३१५ जो अ-भव्वु सो चिंतावण्णउं आगामिय-दुह-कलुसु वहंतउ अट्ट-रउद्दे मणु पोसतउ हा किं किं होसइ' जंपंतउ' पिय-घर-वसु-विओय कंपंतउ मोह-महा-दहे णिम्मजंतउ ॥ . ॥धत्ता। सइंभुवि विहणंतउ एम जणु भावि-किलेसादण्णउं थिर भावाउल-रस-पूरियउ हरिस-विसाय पवण्णउ ॥ ३२० १. दाणु । २. गलिउ चवंतउ । ३ जंगृत्तउ । ४ भुव । आ संधिमां हाथप्रत प्रमाणे मूलमां कडवानी संख्या २६ छे कारण के कड, २० रहिआए २१ तरीके नोंधी गणतरीनी भूल ठेठ छेडा सुधी खेंची छे. खरी कडवांनी संख्या २५ छे. संधिने छेडे नीचे प्रमाणे पुष्पिका छे. इय अरिद्रणेमिचरिए धवलासियसयंभुउव्वरिए तिहुवणसयंभुरइए बलपण्ड ति-उत्तरं सयं पव्वं ॥ १३ ॥ इतः द्वारावत्यां यो जानपदः जिनवरभाषिते निश्चलमतिः स्थितः भव्यसत्वः आसन्नभवार्णवः भावितोपशमः वर्जितदुर्नयः दानपूजाशुभभावासक्तः दुर्नयनयव्यसनादिविरक्तः जिनवरभाषितो गृहं त्यजन् भवतनुधनेषु वैराग्यं वहन् भङ्गरतरं त्रिलोकं भावयन् विषयकषायान् दूरे त्यजन् प्रियगृहगृहिणीमोहं विधुन्वन् निजमनसि पञ्चपदानि स्मरन् योऽभव्यः सः चिन्तापन्नः आगामिदुःखकालुष्यं वहन् आर्तरौद्राभ्यां मनः पोषयन् ' हा किं किं भविष्यति ' जल्पन् प्रियागृहवसुवियोगेन कम्पमानः मोहमहाद्रहे निमज्जन् ॥ घत्ता ॥ स्वयंभुवा विहन्यमानः एवं जनः भाविक्लेशापीडितः स्थिरभावाकुलरसपूरितः हर्षविषादौ प्रपन्नः ॥
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy