SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ तिहुयण सयंभु ] काहि मि आरम्भाइय-वज्जणु तहं अणुमइ-परिचाय-समज्जणु तह परिगह-णिवित्ति साहइ जिणु तह उद्दिट्टाहार-विवज्जणु सावयाहं सावय-चय देतउ सावयाहं गिह-धम्मु कहंतउ काह वि दतु मह व्वय सारइं चउगइ-गमण-भवण-विणिवारइं उग्गिरंतु दह-लक्खण-मेयइ विसहो विसेसरु णेयाणेयइ काह मि चकि तवई उग्गीरइ वण-यराह जिण विसु पच्चीरह एम असेसु लोउ बोहंतज सुर-विस हर-णर-मणु खोहंतउ । विहरइ जिण-वरिंदु भय-चत्तउ अवियल-बोह-दिहि-संजुत्तउ . ॥घत्ता॥ महु-महाणिसंतु जो पव्वइउ णिण्णासियभव-भवण-रह रायमई-गणिणि-सयासि थिउ भाव-विसुद्धिए तउ तवइ ३०५ ॥हेला।। पज्जुणाइ-'मुणि गणा दुःविह गंथ-चत्ता ते जिण वर-सयासि णि-प्पह-मण दुद्धरु तउ तवंता ॥ १. पज्जुणाई । २. आ पंतिमा मात्राभंग वधारे छे. केभ्योऽपि आरम्भादिवर्जनं तथा अनुमतिपरित्यागसमर्जनं तथा परिग्रहनिवृत्तिं कथयति जिनस्तथोद्दिष्टाहारविवर्जनं श्रावकेभ्यः श्रावकवतान् यच्छन् श्रावकेभ्यो गृहधर्म कथयन् केभ्योऽपि यच्छन् महाव्रतानि साराणि चतुर्गतिगमनभ्रमणविनिवारकाणि उद्गिरन् दशलक्षणभेदानि विड्भ्यो विशीश्वरो ज्ञेयाज्ञेयानि केभ्योऽपि चक्री तपांसि उद्गिरति वनचराणां जिनो विषं मृद्राति एवमशेषं लोकं बोधयन् सुरविषधरनरमनांसि क्षोभयन् विहरति जिनवरेन्द्रस्त्यक्तभयोऽविकलबोधदृष्टिसंयुक्तः ॥ धत्ता ॥ मधुमथ-अनिश्रान्तः यः प्रवजितः नि शितभवभ्रमणरतिः राजीमतिगणिनीसकाशे स्थितः भावविशुद्धया तपस्तपति ॥ (२५) ॥ हेला ॥ प्रद्युम्नादिमुनिगणाः द्विविधग्रंथत्यक्ताः ते जिनवरसकाशे निःस्पृहमनसो दुर्धरं तपस्तपन्तः ॥
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy