SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ [ बलपण्डु जिह पचवग्गेण' उडु - गण - जुओ णिसियरिंदो || जो जणु दारावर पव्वइउ तें सहुं अमरासुर-णर-महियउ च. वह संघ-सहिउ परमेसरु उत्तर - देस चलिउ जि गणेसरु चरम सरीरु महा-गुण- जुत्तउ वर - अइसय- विइ-रेहंतउ वसु-विह- पाडिहेर विलसंतर भविन्यण- पुंडरीय बोहंतउ वसु-दह दोस-असेसहं चत्तउ सिव उरि - सिरि-माणिणि रइ-रत्तउ धम्मामय तिलोउ सिंचन्तर दंसण जण-मण-धत्थु धुणंतर काह मि दंसण- मग्गु कहंतर काहि मि वय- पासा थवंत उ ॥ धत्ता || काह मि सामाइउ वज्जरइ काह मि पोसह उच्चरइ स.चित्त चाउ काहमि जणहं फेडंतु मि भव- भ्रमण-रइ ७८ ( २४ ) ||ला || काह मि दिन- मेहुण- णिवित्ति पडतो काह मि सव्वायरेण बंभज्जणु महंतो ॥ १. पंचमग्गेण । यथा पञ्चवर्गेणोडुगणयुतो निशाकरेन्द्रः ॥ यो जनो द्वारावत्याः प्रव्रजितः तेन सहामरासुरनरमहितः चतुर्विधसंघसहितः परमेश्वरः उत्तरदेशे चलितः इव गणेश्वरः चरमशरीरः महागुणयुक्तः वरातिशयविभूतिशोभमानः वसुविधप्रातिहार्यविलसन् भव्यजनपुण्डरीकान् बोधयन् वसुदशाशेषदोषैस्त्यक्तः शिवपुरीश्री मानिनीरतिरक्तः धर्मामृतेन त्रिलोकं सिञ्चन् दर्शनेन जनमनोधाष्टर्यै धुन्वन् केभ्योऽपि दर्शनमार्ग कथयन् कानपि व्रतप्रासादे स्थापयन् ॥ घत्ता || केभ्योऽपि सामायिकं कथयति केभ्योऽपि पोषधमुच्चरति सचित्तत्यागं केभ्योऽपि जनेभ्यः भञ्जन्नपि भवभ्रमणरतिं ॥ ( २४ ) || हेला || केभ्योऽपि दिनमैथुननिवृत्तिं प्रकटयन् केभ्योऽपि सर्वादरेण ब्रह्मार्जनं कथयन् ॥ २९० २९५
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy