SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ 'तिहुयण सयंभु] तो महु पडिवण्णई वसण-कालि बलवंति वियंभिए मोह-जालि' धुअ-वहिए लहु सग्गहो विपज्ज मम चित्तहो संबोहणु कुणेज्ज"२७५, तं पडिवज्जिवि बलहद-सिक्ख सिद्धत्थे तक्खणि लइय दिक्ख तउ करइ विसेसे घोरु वीरु तणु ल्हसइ ल्हसइ ण उ मणु वि धीरु गय जिणु पणविवि बल-वासुएव णि-प्पह गह-लुक्क रविंदु जेव णं विज्ज झडप्पिय गिरि-वरिंद णं मयवइ-पंचेडिय करिंद णं विणया सुय-मोडिय फर्णिद णं णिण्णासिय-वय:भर मुणिंद २८० रयणी सुण्णइ णं हरिय वित्त णं खल-वयणे सज्जणहु चित्त जिहं सरसिय सिय-किरणेण" भिण्ण तिह हरि-बलिणो इंदिय भिण्ण ॥घत्ता॥ उविण्ण चइत्ता 'रज्ज-कज्ज आउलमय सुअवक्ख सरीर-परिवज्जिय उच्छव थिय । हेला।। एत्तहे समवसरण-परिमंडिउ विहरेइ जिण-वरिंदो २८५ १. जाले । २. पडिज्जिवि । ३. विज्जु । ४. सेज्जण । ५. सियकरणे । ६. सइत्तां । तावत् मम प्रतिपन्ने व्यसनकाले बलवति विजंभिते मोहजाले ध्रुवपथेन लघु स्वर्ग विपद्येथाः मम चित्तस्य संबोधनं कुर्याः " तां प्रतिपद्य बलभद्रशिक्षा सिद्धार्थेन तत्क्षणे गृहीता दीक्षा तपः करोति विशेषेण घोरं वीरः तनुः क्षयति क्षयति न खलु मनोऽपि धीरं गतौ जिनं प्रणम्य बलवासुदेवौ निष्प्रभौ ग्रहलुप्तौ रवीन्दू यथा यथा विधुदाक्रान्तौ गिरिवरेन्द्रौ यथा मृगपतिमृदितौ करीन्द्रौ यथा विनतासुतमृदितौ फणीन्द्रौ यथा व्रतभारनि शितौ मुनीन्द्रौ रजन्या शून्यया यथा हृतं वृत्तं यथा खलवचनेन सज्जनस्य चित्तं यथा सरसिजं सितकिरणेन भिन्नं तथा हरिबलयोः इन्द्रियाणि भिन्नानि ॥ घत्ता ॥ उद्विग्नौ त्यक्त्वा राज्यकार्यमाकुलितौ परिवर्जितसुतपक्षशरीरोत्सवौ स्थितौ ।। ॥ हेला ॥ इतः समवसरणपरिमंडितो विहरति जिनवरेन्द्रः
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy