SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ -- - [ बलपण्ड गुरु-भायरहो तणेण विओए अण्णु वि दिक्खंकिय सुहि-लोए कण्हु सुण्णु मण्णइ अप्पाणउं विंस-हरु व को माणउ माणउं' मण्णइ सो य असेसह कारणु सोय विओय-मइंद-भयावणु मण्णई सयल वि सावय सावय सेस-स-यण जायव पासाऽऽवय २६५ मण्णई सेस पियई वण-वेल्लित कर दल थण फल णह-कुसुमिल्लिड तहिं अवसरि सिद्धत्थु अ.कायरु सारहि बलएवहु लहु-भायरु तेण वुत्त "एरिस संसारए ण वि सकमि अच्छणहं असारए' मोकल्लहि सहसा सीराउह जिं तवि लग्गमि सर-रुह सम -मुह ॥घत्ता।। तुज्झ पसारण तव सिरि-वहु महु करु पावउ २७० सिग्घु अ-विग्घेण सुह-णिहि सवडं-मुह आयउ ॥" (२२) ॥हेला।। त सिद्धत्थ-वयणु णिसुणेवि चवइ रामो .. “जइ भो वच्छ वच्छ तुडं मणि विरस-कामो ॥ १ अगरई । २ स हाथप्रतमां नथी । ३ पावइ । गुरुणा भ्रातुः सत्केन वियोगेनाऽन्योऽपि दीक्षाङ्कितः सुहृल्लोकः कृष्णः शून्यं मन्यते आत्मानं ' वंशधरं च कं मानवं मन्ये' मन्यते स चाशेषाणां कारणं शोकवियोगमृगेन्द्रभयानकम् मन्यते सकलानपि श्रावकान् श्वापदानशेषस्वजनान् यादवान् पाशापदः मन्यतेऽशेषाः प्रियाः वनवल्लीः करदलस्तनफलनखकुसुमिताः तस्मिन्नवसरे सिद्धार्थोऽकातरः सारथिः बलदेवस्य लघुभ्रातातेनोक्तं " इदृशे संसारे नापि शक्नोमि आसितुमसारे मुञ्च सहसा सीरायुध येन तपसि लगामि सरोरुहसममुख ॥ घत्ता ।। तव प्रसादेन तप:श्रीवधूः मम कर प्राप्नोतु शीघ्रमविघ्नेन सुखनिधिः संमुखमायातु ॥" (२२) ॥ हेला ॥ तत्सिद्धार्थवचनं निश्रुत्य वदति रामः ___ " यदि भो वत्स वत्स त्वं मनसि विरक्तकामः ॥
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy