________________
[ पुष्फयंतु. णिसि सोवंतिहिं सिविणए दीसह इय वसुएउ जाम पुरि विलसद णरणाहहु कय-साहुकारे ता पय गय सयल वि विहुवारें' ३४ " देव देव भणु किं किर किज्जइ विणु घरिणिहिं घरु केम धरिज्जा मयणुम्मत्तउ पुर-णारी यणु वसुदेवहु उप्परि ढोइयःमणु निसुणि भडारा दु:क्कर जीवइ 'जाउ जाउ' पय कहि मि पयावइ" ॥त्ता॥ ता पउरहं राएण पउरु पसाउ करेप्पिणु पत्थिउ राय-कुमारु हे हकारेप्पिणु ।
(४) " दिण यरु दहइ धूलि तणु मइलइ दुट्ठ-दिट्ठि ललियंगई जाला किं अप्पाणउ अप्पुणु दंडहिं बंधव तुहु किं बाहिरि हिंडहिं करि वण-कोल विउल गंदण वणि झडय-कील करिहि घर-पंगणि मणि-गण-बद्ध-णि?-धरणी-यलि रमणी-कील करहिं सत्तम-यलि सलिल-कील करि कुघलय-वाविहिं " तं णिसुणेवि वयणु कुल
सामिहिं ५५ १ छंदोभंग; मूळमां साहूक्कारे+++सयलविविहूवारे । २ कीर । निशि स्वपन्तीभिः स्वप्ने दृश्यते इति वसुदेवः यावत् पुरे विलसति नरनाथस्य कृतसाधुकारैः तावत् पदं गतं सकलैरपि व्यवहारिभिः " देव देव भण किं किल क्रियते विना गृहिणीभिः गृहं कथं ध्रियते मदोन्मत्तः पुरनारीजनः वसुदेवस्य उपरि ढौकितमनाः निशणु भट्टारक दुष्करं जीव्यते ' यातु यातु ' प्रजां कथमपि प्रवाचयति" ॥ पत्ता ॥ तावत्पौरेषु राज्ञा प्रचुरं प्रसादं कृत्वा प्रार्थितः राजकुमारः स्नेहेन आहूय ॥
(४) " दिनकरः दहति धूलिः तनुं मलिनयति दुष्टदृष्टिः ललितांगानि ज्वालयति कि आत्मना आत्मानं दंडयसि बंधव त्वं किं बहिः हिंडसे कुरु वनक्रीडां विपुलां नंदनवने कंदुकक्रीडां कुरु गृहप्रांगणे मणिगणबद्धनिष्ठधरणीतले रमणीक्रीडां कुरु सप्तमतले सलीलक्रीडां कुरु कुवलयवापीषु ” तत् निश्रुत्य वचनं कुलस्वामिनः