SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ तिडयण सयंभु] ७१ पुणु पुणु वि वियप्पिवि एम मणि णिय-वर ठवेवि अणिरुद्ध खणि हरि-सुउ आयंतुय भय-लइउ सहुं वीर-सहासिं पव्वइउ तिह उहयहिं माल-कुरु-वइहि सुय दिक्खंकिय जुयइ-सहास-जुय' ॥घत्ता॥ तिह णर-णंदणि कंचण माल वि भव-दुसिय २०५ सहु मयरंकेण तव-चरणे झत्ति विहूसिय ॥ (१७) ॥हेला॥ तिह भामा-सुओ वि सहु णियय-परियणेण भाणुकुमारु वीरु दिक्खंकिउ तक्खणेण ॥ तिहं सुभाणु तिह जउ तिह सुंदरु तिह सच्चइ जयंत स-पुरंदर तिहं किव-वम्मु सारु तिह सारणु तिह दुंदुहि विओरु धरि-धारणु २१. देवसेणु तिहिं सिणि तह णंदणु तिह अपरज्जिउ णयणाणंदणु चारु जे? तिहं चिन्हउ उद्धउ कंचणु णंदु रुद्द सुहि दुब्भउ तहिं अवर वि अणेय-जउ-राणा तिह कउरव कसाय-गय-माणा १. जय । पुनः पुनरपि विकल्प्यैवं मनसि निजपदे स्थापयित्वाऽनिरुद्धं क्षणेन हरिसुतः आगंतुकभयगृहोतः सह वीरसहस्रेण प्रव्रजितः तत्रोभयोर्मालाकुरुपत्योः सुता दोक्षाङ्किता युवतीसहस्रयुता ॥घत्ता॥ तत्र नरनन्दिनि कांचनमालाऽपि भवदूषिता सह मकराङ्केण तपश्चरणे झटिति विभूषिता ॥ (१७) ॥हेला।। तथा भामासुतोऽपि सह निजकपरिजनेन भानुकुमारो वीरो दीक्षाङ्कितस्तत्क्षणेन ॥ तथा सुभानुस्तथा जयस्तथा सुन्दरस्तथा सात्यकिर्जयन्तः सपुरंदरः तथा कृपवर्मा सारस्तथा सारणस्तथा दुन्दुभिः वृकोदरः धरधारणौ देवसेनस्तथा शिनिस्तथा नंदनस्तथाऽपराजितो नयनानंदनः चारुज्येष्ठस्तथा चिह्नः उद्धवः काञ्चनो नन्दो रुद्रः सुहृद्दर्भयः तथापरेऽप्यनेकयदुराजास्तथा कौरवाः गतकषायमानाः
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy