________________
तिडयण सयंभु]
७१ पुणु पुणु वि वियप्पिवि एम मणि णिय-वर ठवेवि अणिरुद्ध खणि हरि-सुउ आयंतुय भय-लइउ सहुं वीर-सहासिं पव्वइउ तिह उहयहिं माल-कुरु-वइहि सुय दिक्खंकिय जुयइ-सहास-जुय' ॥घत्ता॥ तिह णर-णंदणि कंचण माल वि भव-दुसिय २०५ सहु मयरंकेण तव-चरणे झत्ति विहूसिय ॥
(१७) ॥हेला॥ तिह भामा-सुओ वि सहु णियय-परियणेण
भाणुकुमारु वीरु दिक्खंकिउ तक्खणेण ॥ तिहं सुभाणु तिह जउ तिह सुंदरु तिह सच्चइ जयंत स-पुरंदर तिहं किव-वम्मु सारु तिह सारणु तिह दुंदुहि विओरु धरि-धारणु २१. देवसेणु तिहिं सिणि तह णंदणु तिह अपरज्जिउ णयणाणंदणु चारु जे? तिहं चिन्हउ उद्धउ कंचणु णंदु रुद्द सुहि दुब्भउ तहिं अवर वि अणेय-जउ-राणा तिह कउरव कसाय-गय-माणा
१. जय । पुनः पुनरपि विकल्प्यैवं मनसि निजपदे स्थापयित्वाऽनिरुद्धं क्षणेन हरिसुतः आगंतुकभयगृहोतः सह वीरसहस्रेण प्रव्रजितः तत्रोभयोर्मालाकुरुपत्योः सुता दोक्षाङ्किता युवतीसहस्रयुता ॥घत्ता॥ तत्र नरनन्दिनि कांचनमालाऽपि भवदूषिता सह मकराङ्केण तपश्चरणे झटिति विभूषिता ॥
(१७) ॥हेला।। तथा भामासुतोऽपि सह निजकपरिजनेन
भानुकुमारो वीरो दीक्षाङ्कितस्तत्क्षणेन ॥ तथा सुभानुस्तथा जयस्तथा सुन्दरस्तथा सात्यकिर्जयन्तः सपुरंदरः तथा कृपवर्मा सारस्तथा सारणस्तथा दुन्दुभिः वृकोदरः धरधारणौ देवसेनस्तथा शिनिस्तथा नंदनस्तथाऽपराजितो नयनानंदनः चारुज्येष्ठस्तथा चिह्नः उद्धवः काञ्चनो नन्दो रुद्रः सुहृद्दर्भयः तथापरेऽप्यनेकयदुराजास्तथा कौरवाः गतकषायमानाः