SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ [ बलपण्डु मुहुं इलिज्जइ गोरिहिं गोरिहिं मेइणि लिहइ स लक्खण लक्खण १९० सामलइज्जइ रुप्पिणि रुप्पिणि तिह जिय-णिय-पह-: - रोहिणि रोहिणी ॥ पडि-पाय -जमयं छंदः ॥ ७० ॥ धत्ता ॥ तहिं वर-वेलए जउ- अवत्थ जा दीसइ सा आगंतुष पुर' - डाहि विदुक्कर' होस || ( १६ ) १९५ || हेला ॥ वरि सुसइ समुद्दु वरि मंदरो णमेइ ण वि सव्वण्डु - भासियं अण्णा हवेइ ॥ पत्थंतरि चिंत कुसुम - सरु एहु सो महु तव चरणावरु पलप विण चुक्क जिण-वयणु कहो मणि-कंचणु कहो सुहि- सम्यणु जइ दारावरहि वि होइ खउ तहे अण्णहो भुवणि थिरन्तु कउ जहिं णारायणु वि दिणिहिं मरइ तिहं अम्हारिसु कहिं परसरह जहिं दीवाणु पुर- वरु डहइ जइ जर- कुमारु केसउ वहर जहिं बलु खंधेण समुव्वहइ एवड्डु दुक्खु को तं सहइ १. पुरु । २ दुक्करु | मुखं मलिनीभवति गौर्याः गौर्या : मेदिनों लिखति सलक्षणा लक्षणा श्यामलीभवति रूपिणी रुक्मिणी तथा जितनिजप्रभारोहिणी रोहिणी || प्रतिपादयमकं छन्दः || ॥घत्तो॥ तत्र वरवेलायां यदु[कुल ]अवस्था या दृश्यते सा आगंतुके पुरदाहेऽपि दुष्करा भविष्यति ॥ ( १६ ) || हेला ॥ वरं शुष्यति समुद्रः वरं मन्दरो नमति नापि सर्वज्ञभाषितमन्यथा भवति ॥ ܕܙ "" अत्रान्तरे चिन्तयति कुसुमशरः एषः स मम तपश्चरणावसरः प्रलयेऽपि न च्यवति जिनवचनं कस्य मणिकाञ्चनं कस्य सुहृत्स्वजन: यदि द्वारावत्याः अपि क्षयो भवति तर्हि अन्यस्य भुवने स्थिरत्वं कुतः यत्र नारायणोऽपि दैन्येन म्रियते तत्रास्मादृशः कुत्र प्रतिसरति यत्र द्वीपायनः पुरवरं दहति यत्र जरत्कुमारः केशवं हन्ति यत्र बलः स्कंधेन समुद्वहति एतावद् दुःखं कस्तत् सहते " २००
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy