SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ तिहुयण सयंभु] भट्ठमउ रामु जहिं गयउ चिरु तो दिण-यर-कोडि-किरण-हइरु ॥घत्ता॥ दस-सायर-समइ तहिं गमिवि चविवि मणुयत्तणि सव-णिहिं पावेवि पुणु पहसेसहि सिव-पट्टणि " ॥ १८० ( १५ ) ॥हेला। तं णिसुणेवि वयणु मसि-वण्णु गउ णरिंदो णं थियउ गिंभ-याले दव-दड्ढ-महि हरिंदो भासिएण जिण-णाहहो णाहहो मणु परितप्पइ कण्हहो कण्हहो कंपइ देहु सारामहो रामहो भउ वडुइ तव-कामहो कामहो । असुह-स्थिइ 'अ सुभाणुहिं भाणुहिं अदिहि वि स.विलासंबहो संबहो अवलुअ अणिरुद्धहो अणिरुद्धहो चिंत पदुक्का णिसढहो णिसढहो गोढउ मणु जिण-धम्महो धम्महो धुक्कुधु गोणंदहो णंदहो दहलु' दीवायणि दीवायणि उम्माहउ भुय-पंजरि पंजरि' संकाविय मणि सारणि सारणि होइ कलुस-मइ सच्चहि सच्चहि १. असुहस्थीम । २. अवलू अणिरुद्धहो णिरुद्धहो । ३. शुकदइ । ४. दुहुछ । अष्टमो रामो यत्र गतश्चिरं तत्र दिनकरकोटिकिरणरुचिरः ॥पत्ता। दशसागरसमयं तत्र गमित्वा च्युत्वा मनुजत्वं तपोनिधिः प्राप्य पुनः प्रवेक्ष्यसि शिवपत्तनं । ॥हेला।। तद् निश्रुत्य वचनं मषीवर्णः गतो नरेन्द्रः यथा स्थितो ग्रीष्मकाले दवदग्धमहीधरेन्द्रः । भाषितेन जिननाथस्य नाथस्य मनः परितप्यति कृष्णस्य कृष्णस्य कम्पते देहः सरामस्य रामस्य भयो वर्धते तपःकामस्य कामस्य असुखस्थितिश्च सुभानोः भानोः अधृतिरपि सविलासताम्रस्य शंबस्य कोपोऽनिरुद्धस्यानिरुद्धस्य चिंता प्रढौकते निषण्णं निषधम् गादं मनो जिनधर्मे धर्मस्य कम्पः गोनंदस्य नंदस्य दुर्भाग्यं द्वीपायने द्वीपायने उन्माथो भुजपञ्जरे पञ्जरे शङ्कितः मनसि स्मरणेन सारणिः भवति कलुशमतिः सत्येन सात्यकिः
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy