________________
२२०
७२०
[बलपण्ड तिह केसव-अणुमइए सु-लक्खण पव्वज्जिय पउमावइ लक्षण सच्चहाम तिहरोहिणि रुप्पिणि तिह जंबुमइ गोरि तिह रुप्पिणि२१५ तिह गंधारि सु-सील सबाली तिह सिरि संबलि तणु-सोमाली ॥धत्ता॥ तिह अवराउ' वि भव-भीरु-मणउ हरि-कंतउ सहु वहु-सुण्हहिं पज्जुण्णहो अणु णिक्खंतउ ॥
(१८) ॥हेला॥ तव-चरणेण तेण इत्थि-यणस्स' पहु-वयस्स
गय-ऽसेस-सुरय-राग-रूय-विब्भमस्स ॥ सोउं णाणा-वत्थु-विसेसे अण्णं पि हु आयार-विसेसे णमिऊणं सहसा केवलिणं जोइऊण सिरि सिरि-सुह-णलिणं मुणिय जीवाजीव य विरत्तं तहिं गिण्हंति के वि सम्मत्तं के वि पुणे अप्पे पावज्ज के वि चयति सया पिय-भज्ज' के वि वयाई लिति रायाणो केहिं विमुक्को रागो माणो २२५ - १. अवराऊ । २. इत्थीणस्स । ३. स्यविन्मयस्स । ४. सोउ । ५. मुणिय जीवजीवियअविरत्तं । तथा केशवानुमत्या सुलक्षणा प्रव्रजिता पद्मावती लक्षणा सत्यभामा तथा रोहिणी रूपिणी तथा जाम्बवती गौरी तथा रुक्मिणी तथा गान्धारी सुशीला सबाला तथा श्रीः शाल्मली तनुसुकुमारा ॥त्ता॥ तथाऽपरा अपि भवभीरुमनसो हरिकान्ताः सह वधूस्नुषाभिः प्रद्युम्नस्यानु निष्क्रान्ताः ॥
(१८) ॥ हेला ॥ तपश्चरणेन तेन स्त्रीजनस्य पृथुवतस्य
गताशेषसुरतरागरूपविभ्रमस्य । श्रत्वा नानावस्तुविशेषान् अन्यानपि खलु आचारविशेषान् नत्वा सहसा केवलिनं दृष्ट्वा श्रीश्रीसुखनलिनं ज्ञात्वा जीवाजीवांश्च विरक्ता तत्र गृह्णन्ति केऽपि सम्यक्त्वं केऽपि पुण्येनात्मना प्रव्रज्यां केऽपि त्यजन्ति सदा प्रियभार्यां केऽपि व्रतानि लान्ति राजानः कैविमुक्तो रागः मानः