SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ [ बलपण्ड तित्ति ण पउरस्स महा-यणस्स सस्सुड्ढसिरस्स' ण रिसि-गणस्स ॥ ढक्का-भासा-कडवयं ॥ ॥घत्ता॥ किय-कर मउलिहिं जिहं णरहं तेव सुरा-ऽसुर-वरहिं वि धरणिंदाइहिं ण वि होइ तित्ति विस-हरिहि वि ॥ १४५ (१२) ॥हेला॥ तहिं पत्थावि णाहि किय-परम-वंदणेण रोहिणि-दस-दसार-लहु भाइ-णंदणेण ॥ कर-कोपलु करेवि सुर-सारउ चलण पुच्छिउ णेमि-भडारउ " कहि परमेसर इह दारा वइ धणय-विणिम्मिय सुर-पुरि णावह बहु-पुण्णोदएण गोविंदहो विद्धिए गच्छइ मज्झि समुद्दहो १५० तुह जम्मु वि भणेवि जणु वंदइ कित्तिउ कालु सतोरण णंदइ . आयहो णामु ति लोग-पगासु वि जिण सत्थेण ण अस्थि विणासुवि अण्णु विपर-बल-वण तिण डहणहो कित्तिउ कालु विजउ महु-महणहो १. सुरवरहिं । २. गच्छिय । तृप्तिन पौरस्य महाजनस्य श्वासोर्ध्वशिरसः न ऋषिगणस्य ॥ ढकाभाषाकडवकम् ।। ॥त्ता।। मौलिकृतकराणां यथा नराणां तथा सुरासुरवराणामपि धरणीन्द्रादीणां नापि भवति तृप्तिः विषधराणामपि ॥ (१२) ॥हेला। तस्मिन् प्रस्तावे नाथे कृतपरमवन्दनेन ____ रोहिणिदशदशाहलघुभातृनन्दनेन ॥ करकुड्मलं कृत्वा सूरिश्रेष्ठः चरणयोः पृष्टो नेमिभट्टारकः " कथय परमेश्वर एषा द्वारावती धनदविनिर्मिता सुरपुरी यथा बहुपुण्योदयेन गोविन्दस्य वृद्धय गच्छति मध्ये समुद्रस्य तव जन्मापि भणित्वा जनो वंदते कियन्तं कालं सतोरणा नंदति अस्याः नाम त्रिलोकप्रकाशमपि जिन शस्त्रेण नास्ति विनाशोऽपि अन्यदपि परबलवनतृणदहनस्य कियन्तं कालं विजयो मधुमथनस्य
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy