________________
तिहुयण सयंभु] जीवउ स-सुहि स-पुत्तु स-भज्जु व कित्तिउ कालु णिरग्गल रज्जु व" अक्खइ णेमि “अ-भाउ स-दारहो बारसमए संवच्छरे दारहो १५५ ॥धत्ता॥ " अण्णु वि हल हर तहिं कालि' महब्बलवंतहो णिय-पुण्ण-खई सई अवसाणु अणंतहो " ॥
(१३) ॥हेला॥ पुण रवि रेवइ-वरो पभणइ " देव-देवो
' कहु पासिउ अभाउ किं कारणेण के ...॥ पुर-विणासि किं कण्हु करेसइ कहि परसि कहो करेण मरेसइ १६० कम्म-पहाविं कत्थ हवेसइ कित्तइं जम्मंतरइं भमेसह कित्तिउ कालु हउं वि जीवेसमि हरिहि विओए किं नु करेसमि सोय-कालि नियरिसणइ दाविवि को मई संबोहेसइ आविवि कालु करेवि कित्थु जाएसमि कइ इह कम्मा-बंधु मुच्चेसमि" इय वयणहि वरु कम्म-खयं करु साहइ बावीसमु तित्थं-करु १६५
१. काल । २. पुणु । ३. 'वा' जेवु वंचाय छे; पण संदिग्ध लागे छे. ४. कम्मु । ५ खयंकरि । जीवितं ससुहृत्कं सपुत्रं सभार्याकं च कियन्तं कालं निरर्गलं राज्यं च आख्याति नेमिः " अभावः सद्वारायाः द्वादशमे संवत्सरे द्वारकायाः . ॥धत्ता। अन्यदपि हलधर तस्मिन् काले महाबलस्य निजपुण्यक्षयेण स्वयमवसानमनन्तस्य ।।
(१४) ॥ हेला ॥ पुनरपि रेवतीवरः प्रभणति " देवदेव
कस्य पार्श्वतः अभावः किं कारणेन कीदृशः ॥ पुरविनाशे किं कृष्णः करिष्यति कस्मिन् प्रदेशे कस्य करेण मरिष्यति कर्मप्रभावेन कुत्र भविष्यति कति जन्मान्तराणि भ्रमिष्यति कियन्तं कालमहमपि जीविष्यामि हरेवियोगे किं नु करिष्यामि शोककाले निदर्शनानि दत्त्वा को मां संबोधयिष्यति आगत्य कालं कृत्वा कुत्र यास्यामि कदा इमं कर्भबंध मोचयिष्यामि " इति वचनेभ्यो वरः कर्मक्षयंकरः कथयति द्वाविंशस्तीथकरः