SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ कृतिदुषण सयंभु ] ६५ " किं संसारहो मूलु णिरासव" "गरुउ पमाउ मुणहिं मणि केसव” " किं कटु यरु सिद्धि अब्भावह" "अण्णाणत्तणु जउ-वर माहव" ॥घत्ता ॥ " जीव - णिकायहो' किं दढ - बंधणु भुवणुत्तम" " विविध परिग्गड गेहिणि-सणेहु पुरिसोत्तम" ॥ ર ( ११ ) परमेसरु साहइ जेम जेम हरिसिज्जइ सह - यणु तेम तेम सेसिय- सुय - वयणामिय- रसस्स तित्ति ण संभवदि हु केसवस्स ण जडण- सिदस्स दीवायणस्स ण कुसुम-सरस्स से णंदणस्स ण सिणिस्स जरस्स ण सच्चइस्स संबस्स ण तित्ति ण दुंदुहिस्स भाणुस्स सुभाणुहि सुट्रुवस्स भगदस्स जगस्स सढावियस्स तित्ति ण सारस्स ण सारणस्स तित्ति ण णंदस्लाणंदणस्स १४० भोयस्स देव सेणस्स तस्स ... णः भवदि ससि मुद्द - स णेउरस्स किस मज्झुद्दे संतेउरस्स १. निहायो । २. करणसिदस्स । " किं संसारस्य मूलं निरास्रव" " गुरुकः प्रमादो मनुष्व मनसि केशव " “किं कष्टकरं सिद्धयभ्यावह" "अज्ञानत्वं यदुपते माधव " ॥घत्ता।। " जीवनिकायस्य किं दृढबंधनं भुवनोत्तम" "विविधपरिग्रहः गेहिनी स्नेहः पुरुषोत्तम" ॥ ( ११ ) परमेश्वरः कथयति यथा यथा हृष्यति सभाजनस्तथा तथा शेषितश्रुतवचनामृतरसस्य तृप्तिर्न संभवति खलु केशवस्य न यमुनाश्रितस्य द्वीपायनस्य न कुसुमशरस्य तस्य नंदनस्य न शिनेः जरतो न सात्यकेः शंबस्य न तृप्तिर्न दुंदुभेः भानोः सुभानोः सुष्ठुकस्य भगदस्य जगतः श्रद्धापितस्य तृप्तिर्न सारस्य न सारणस्य तृप्तिर्न नन्दस्याssनंदनस्य भोजस्य देवसेनस्य तस्य ..... न भवति सशशिमुद्रान् पुरस्य कृशमध्योदेशान्तः पुरस्य .... १३५ .......
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy