SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ६४ ( १० ) || हेला | पुणु पुच्छर महीसरो सयल-लोय- पालो महुर-महा-झुणी अक्खर तिलोय-वालो || [ बलपण्डु १२० " किं इह ति हुयणे सारु भडारा" "धम्म- रअणु भो महि• हर-धारा" "किं दुल्लहु भव-लक्aिहिं' जिण वर" "पव्वज्जा - णिहाणु हे सिरि-हर " " किं सुह लोयालो' महागुरु" "बाह - रहिउ अहो मुसुमूरिय-मुरु" "के जीवो वइरिय तित्थं कर" "कोह-मोह-मय अच्छी हरि-हर" " किं पाणिउ एत्थु सव्वण्हं" "धुउ सम्मत्तु सोलु अइ विहे १२५ " किं सुंदरू करणिज्जु दया रुह" "दाणु पुज्ज हो देवइ-तणु· रुह " " के दू· सह तियसेसर - सामिय" "पवर- परीसह खग - वइ - गामिय" " किं बलवंत समर-विमद्दण” “जीवहो चिरु-कय-कम्म जणद्दण" "कवणु देउ केवल वर-लोयण" "दोस- विवज्जिउ हो मह-सूयण” "कवणु धम्मु जगि णाणुप्पायण" " जीव दया-बरु हे नारायण" १३० १. भवलक्खेहिं । २. लोयालोय । (80) ॥ हेला ॥ पुनः पृच्छति महीश्वरः सकललोकपालः मधुरमहाध्वनिनाऽऽख्याति त्रिलोकपालः ॥ “किमिह त्रिभुवने सारं, भट्टारक" " धर्मरत्नं भो महीधरधारक" " किं दुर्लभं भवलक्षेषु जिनवर " " प्रव्रज्यानिधानं हे श्रीधर" " किं सुखं लोकालोके महागुरो " " बाधारहितमहो मृदितमुर" “के जीवस्य वैरिणस्तीर्थंकर" "क्रोधमोहमृगाक्ष्यः हरिधर" “किं पालनीयमत्र सर्वज्ञ” “ध्रुवं सम्यक्त्वं शीलं अयि विष्णो” " किं सुंदरं करणीयं दयारुह" दानं पूजा हे देवकीतनुरुह" "के दुःसहास्त्रिदशेश्वरस्वामिन् " " प्रवरपरीषहाः खगपतिगामिन् " “किं बलवत् समरविमर्दन" " जीवस्य चिरकृतं कर्म जनार्दन " “को देवः केवलवरलोचन' " दोषविवर्जितः हे मधुसूदन" “को धर्मो जगति ज्ञानोत्पादन " " जीवदयापरः हे नारायण "
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy