SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ तिहुयण सयंभु] जल-कल्लोलुप्पीलरउद्दे जाह दिण्णु ओसारु समुदें जाहं णयरु कारिउ सहसःऽक्खें जाहं गेहि धणु वरिसिउ जक्खें जाहं संख कोडिउ अट्ठारह जाहऽण्णाय लक्ख-हयगय-रह मंदिर जाहं जाउ जिण-जम्मणु जाहं सामि सयमेव जणद्दणु जेण समरि सिसुपालु विहाइउ जेहिं वीरु' भूरीसउ घायउ ११० जेहिं णिहउ स-सेणु चक्केसरु मारिउ जेहिं चाणुर कलि-केसरु अ-प्पमाण विस्स-भर-गो-यर सेव करंति जाह विज्जा-हर जाहं परिग्गहि सइं मयर-द्धउ विज्जउ जाहं पसिद्धउ सिद्धउ पेसणु करइ जाहं चक्कारहु जाहं मज्झि णवमउ सीराउहु जेहिं कोडि-सिल चिरु उच्चाइय जाह कित्ति तइ-लोकि ण माइय११५ जाहं पमाणु णाहि परिवारहो अंतेउरहो वि सालंकारहो ॥घत्ता। जिण माहप्पेण ते सयल वि णिरु. अणुराइय णर-वक्खारहो एक देसे जे सम्माइय ॥ १. वीरू । २. चाणू । ३. चक्काहुउ । . जलकल्लोलोत्पीडरौद्रेण येषां अपसारो दत्तः समुद्रेण येषां नगरं कारितं सहस्राक्षेण येषां गेहे. धनं वर्षितं यक्षेण येषां संख्या कोट्यःअष्टादश येषामज्ञाता लक्षहयगजरथाः मंदिरे येषां जातं जिनजन्म येषां स्वामी स्वयमेव जनार्दनः यैः समरे शिशुपालो विहतो यैः वीरः भूरिश्रवाः हतः यैर्निहतः ससैन्यश्चक्रेश्वरी मारितो यैश्चाणूरः कलिकेसरी अप्रमाणाः विश्वंभरगोचराः सेवां कुर्वन्ति येषां विद्याधराः येषां परिग्रहे स्वयं मकरध्वजः विद्याः येषां प्रसिद्धाः सिद्धाः प्रेषणं करोति येषां चक्रायुधः येषां मध्ये नवमः सीरायुधः यैः कोटिशिला चिरं उच्चैः कृता येषां कीर्तिस्त्रिलोके न माता येषां प्रमाणं नास्ति परिवारस्य अंतःपुरस्यापि सालंकारस्य आपत्ता।। जिनमाहात्म्येन ते सकलाः अपि खल्वनुरागिणः नरवक्षस्कारस्यैकदेशे ये सम्माता ।
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy