________________
[ बलपण्डु
सोणारायणिट्ठसुदेसंबुय'-मालाए अट्ठमि यंद-रुंद-पिहुलुण्णय-भालाए विज्जा हर-कुमार-विस हर खइ-णेयाए बहु-जरसिंधु-बधु
वरक्खुरप्पायाए हेमल दल हिडिंब-घण-तम-दिण-णाहाए सिंधव-हूण जोण हुयवह
. जल-चाहाए' विवरी हीर-वीर- समीर अणुरत्ताए वर-वारण वलग्ग अमर गिरिंदाए जालंधर-डहार-सुभद्दा-सुरभद्दाए केरल-कामरूव-वण गहण हुयासाए७५ पारसिय-सुकंत-रुक्ख-फल-कीराए खस-जोहेय-दर-फणि-रायाएं पच्छिक्कुडक्कणरसिरवणासणिघायं बल कण्णाड-दविड-पणमंत-पायं खग्गुज्जुइ-उज्जल-सूर-प्पह-हरु पचलिउ लीलए णावइ पाउस-जल-हरु ॥घत्ता॥ तो हरि-राम-काम-पमुहरहि जायवेहिं
पासुपवण्णएहिं कंटइय-अवयवेहिं ॥
१. °सबुकमालाए । २. जाणहुयवहुजरवाहणाए । ३. वीक । ४ आखो य पंक्ति नष्ट छे; मेळ लाववा ज संस्कारेली पंक्तिमा प्रयत्न छे. मूळ हाथप्रतमां, पारासयसुकंतरुक्खफलभरकीराणणाए खसजोहेयददुरफणिरायाए । ५. आ पंक्ति पण आखी य भ्रष्ट छेः पच्छिक्कुडुक्कणरसिरवणिज्जामणिघायं बलकण्णाडदविडए णमंतषायं । ६. खग्गुजुज्जलसूरप्पहहरु । ७. पमुहहेहिं । सः नारायणेष्टसुदेशांबुज[द]माल: अष्टमीचंद्रविशालपृथुलोन्नतभाल: विद्याधरकुमारविषधरक्षयनेता बहुजरासंधबंधुवरक्षुरप्रः हेमलदलहिडिम्बघनतमोदिननाथः सैन्धवहुणयवनहुतवहजलवाहः विपरीतधीरवीरसमीरानुरक्तः वरवारणकामरगिरीन्द्रविलग्नः जालंधर-डहार-सुभद्र-सुरभद्र-केरल-कामरूप-वनगहनहुताशः पारसीकसुकान्तवृक्षफलकीरः खसयौधेयदर्दुरफणिराजः पश्चिमोत्कटनरशिरोवनाशनिघातः बलिकर्णाटद्रविडप्रणतपादः खड्गोद्द्युत्युज्ज्वलसूरप्रभाहरः प्रचलितः लीलया यथा प्रावृड्जलधरः
॥पत्ता।। ततो हरिरामकामप्रमुखैर्यादवैः
पार्थोपपत्नैः कण्टकितावयवैः ।