SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ तिडयण सयंभु] बारस-लक्खणंगए मेरुतुंगसिंगुत्तमंगए ॥ .. चामीयर-चारु-वण्णए कुंडल-जुय-ललंत-कण्णए कंग-हरण-णिल्ल-कोरए रेहमाण-गुरु-इणिय-दोरर इंदीवर-दल-ऽच्छए हार-परिफ़रिय-वच्छए केऊरारिद्ध-बाहए रयण-खुसिय-अब्भत्थए मागहाणयाअथए पलंब.........णिरत्थर पसरिय-णिय-णहा-सोहए अंघ-पउम-जिय-गलिण-सोहए ॥ मागधिका णाम छंदः ॥ ॥धत्ता॥ कमला-णंदणु णिय-भा-भूसिय-भुवणोयरु वर-दीहर-करु संचल्लिउ णाई दिवायर ॥ ॥हेला॥ तहिं पत्थावि तार-संभार-पवर-दल-मालए संचलिय महा-बलिय............॥ - ३. पारस । ४ मेरुत्तुंग... । .. . द्वादशलक्षमाङ्गकः मेरुतुङ्गशृङ्गोत्तमाङ्गः .. चामीकरचारुवर्णकः कुण्डलयुगललत्कर्णकः कङ्कतधरणललाटपट्टकः शोभमानगुरूपनयनदोरकः इंदीवरदलाक्षः हारपरिस्फुरितवक्षाः केयूर-ऋद्ध-बाहुः रत्नखचिताग्रहस्तः मागध........अर्थः प्रलंब........निरस्तः (?) प्रसतनिजनखशोभः अंघ्रिपद्मजितनलिनशोभः ॥ मागधिका नाम छंदः ॥ ॥पत्ता। कमलानंदनो निजभाभूषितभुवनोदरः बरदीर्घकरः संचलितो यथा दिवाकरः ॥ .. (६) तस्मिन् प्रस्तावे तारसंभारप्रवरदलमालया संचलितः महाबलि.........
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy