________________
[बलपण्हु कालिंदिय-मह-दह-मंथाए कालिय-सिय चिंध-पवण्णाए तोडिय-कोमल-तामलसाए' लंगदि गो-दुह किय-कलसाए संघालिय-णिलि-चाणूलाए उक्खय-माउल तलु-मूलाए' ॥ मागह-पुव्वद्धा-कलाए ॥ ॥ पत्तो ॥ णिय-सीहासणु मिल्लिप्पिणु सिरु णामंतउ जिण-सवडं मुहु गउ सत्त-पयाई तुरंतउ ।।
(३) ॥ हेला ॥ पुणु आणंद-मेरी-सद्देण जय-पहाणो'
चलिउ महण्णवो व मणि-रयण-सोहमाणो॥ एत्थंतरि निग्गइ संकरिसणि वयरि-णरिंद-णियर-दु-हरिसणि ३५ लोहिय दुहिया-रोहिणि-तणु-रुहि सुर-वइ-कुलिस-सरिस-सीराउहि ईसरंगि ससि-तारा-णि मल्लि सुर सरि-णीर-खीर-हारुज्जलि
१. मामलसाए । सरखावो आज उद्धरण कडवक. १. पं. १२, आ प्रकारनो ज पाठनो फेरफार. २. चालूणाए + + उक्खलमाहुकतलमूलए । ३. मुह । ४. पहाणे । ५. एक्कंतरि । ६. णिम्मल । कालिंदीमहाहूदमंथकः कालीयश्रितचिह्नप्रपन्नः त्रोटितकोमलतामरसः क्रीडायां [त्रोटित]गोदुग्धकृतकलशः .. संहारितनीलचाणूरः उत्खातमातुलतरुमूलः ॥ मागधपूर्वार्धकलापः ॥ ॥त्ताः। निजसिंहासनं मुक्त्वा शिरो नामयन्
जिनसंमुखं गतः सप्तपदानि त्वरन् ॥
॥ हेला ।। पुनरानन्दभेरिशब्देन जगत्प्रधानः
चलितो महार्णव इव मणिरत्नशोभमानः ॥ अत्रान्तरे निर्गच्छति संकर्षणः वैरिनरेन्द्रनिकरदुर्दर्शनः लोहितदुहितृरोहिणीतनुरुहः सुरपतिकुलिशसंदृशसीरायुधः ईश्वरांगः शशितारानिर्मलः सुरसरिनीरक्षीरहारोज्ज्वलः ।