SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १५ 'तिहुयण सयंभु] सुट्ट-रुट्ट'-मुट्ठिय-संघारणि कंसासुर-किंकर-विणिवारणि रेवइ-वयण-सरोरुह-महु-यरि रण उहि वेणु-दारि रिउ-भय-यरि केसरि-वाहणि-विज्जा-हारणि खेयर-जंबु·मालि-णिव-साहणि ४० वंदारय-णिह-णयण-मणण्णिए परियाणिय-विण्णाण-कलालिए संगय-सिर-यर-ताण-करिसणि दस-दसार-रोयण भुय-दरिसणि ॥ इयमण्णि व मागधिका भासा ॥ ॥ मत्तमातंगछंदः ॥ ॥घत्ता॥ सुमरिवि जिण चलण रेवइ-रोहिणिहि विहूसिउ ॥ मह-हथिल्लउ णहि णं चंदु जण पडीसउ (४) ॥ हेला ॥ से 'अणुलग्गया गया जाइ-कुल-विसुद्धा सच्चइ-चारुणि-सढरी-दीवायणा-ऽणिरुद्धा॥ अण्णु वि संचल्लिए मरंकिंजे दुरुज्झिय-अ-यस कलंकि १. रुटु । २. वयणि । ३. खेयरि । ४ चदु । ५. यणुलग्गए । सुष्ठुरुष्टमुष्टिकसंहारणः कंसासुरकिंकरविनिवारणः रेवतीवदनसरोरुहमधुकरः रणयुधि वेणुदारी रिपुभयकरः केसरिवाहिनीविद्याधारकः खेचरजंबुमालिनृपसाधनः वृन्दारकनिभ-नयन-मनोज्ञःपरिज्ञातविज्ञानकलावलीकः करसंगतसीरकर्षणत्राणः दशदशाहरोचनभूतदर्शनः ॥ इयमन्यैव मागधिका भाषा ॥ .. ॥ मत्तमातंगछंदः ॥ ॥घत्ता॥ स्मृत्वा जिनचरणौ रेवतोरोहिणीभ्यां विभूषितः महा[मघा]हस्तियुतः नभसि यथा चंद्रः जनेन प्रतिश्रितः ॥ ॥ हेला ॥ तस्य अनुलग्नका गता जातिकुलविशुद्धाः ।। सात्यकि-चारुणि-सढरि-द्वैपायन-अनिरुद्धाः ॥ अन्येऽपि संचलिताः स्मितेन ये 'दूरोंझिायशःकलंङ्काः सात्य
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy