________________
तिडयण सयंभु ]
( २ )
॥ हेला ॥ जं उज्जित - मही · हरे परम-गुण-सणाहे थियउ' हरि-भूसणु ति· हुयणेक्क णाहे ॥
तं हलिसियंगि सिलि - वच्छाए इंदीवल दल - सलिल - ऽच्छाए पलिभूसिय- सिलि· हलि वंसाए अमरासुर - दिण्ण - पसंसार पूयण-मलट्ट-कय-बहणार पायस - णिप्पेहुण-कल जाए माया-रह-बल- णिद्दलिणाए सुधुलंबल - कंबय-वरणाए चल- केसि - गल' यल-कय-पयाए जमल-ऽज्जुण-भू-लुह - विलयाए गोवद्धण - ऽचल' - उद्धलणार गो-उलि लीला - संचलणार विस हल - गुलु · सेज्जा - लुहणाए पल - सूलत्तण' लिह-लुहणाए ओऊलिय-जल-यल-पबलाए अट्ठत्तर-सय-णाम-हलाए हेला - सु· चडाविय - चावाए दस - दिसि णीसलिय-पयावार
|| हेला ॥ यावदुज्जयंतमहीधरे परमगुणसनाथः स्थितः हरि [वंश ] भूषणः त्रिभुवनैकनाथः ॥ तावद् हृष्टाङ्गः श्रीवत्सः इंदीवरदलसलीलाक्षः परिभूषित श्रीहरिवंशः अमरासुरदत्तप्रशंसः पूतनागर्वकृत्तबर्हणः प्रावृण्मयूरकलनादः मायारथबलनिर्दलनः सुधवलांबरकम्रवरणः चलकेशिगलतलकृतपदः यमलार्जुन भूरुहविलयः गोवर्धनाचलोद्धरणः गोकुले लोलासंचलनः विषधरगुरुशय्यारोहणः परशौर्यलेखामार्जन:
$
१. थिउ । २. इंदिवल । ३. तद्दन काल्पनिक अर्थ छायामां छे; ठीक लागे तो स्वीकारवो. ४. उजण । ५. वल । ६. स्लत्तणु । ७. प्रथम पाद तेम ज आ पादने छेडे लहणाए ।
: ( २ )
आकुलितप्रबलजरा [संघ ] बल: अष्टोत्तरशतनामधरः
हेलासुसंघितचापः दशदिशानिःसृतप्रतापः
२५