SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ [बलपण्हु सहसट्ठालय-सुलिवल-पवलि हल हर-हलि-वल कुल-सहस-बलि सयलामल-केवलणाण-वलि सालसालविंद-सुकुमाल कलि दूलयलोसालिय-काम-लि सासय सिलि-जय सिलि-वहुय-वलि संसाल-सायरा-ऽमल सइलि पलिहलिय-सालज्जासेस यलि १० उज्जेतह वल-हले तित्थ यले उद्धरिय-सयल भवि-उहय कुले णासिय-संभव जल-मलण-दले चिल भव सय-खल बहु-दुलिय-मले गोलव-थेलासण'-चंद-ऽमले विणिवारिय-सल्लत्तय-समले तियसिंद-णमिय-कम तामरसि जय-मंगल-दव्व-पुण्ण कलसि ॥ मागधिका णाम भासा ॥ ॥घत्ता॥ बहविं कालेण सहुं गणिहे भमेप्पिणु आयउ पुणु वि पडीवउ रेवइ-उज्जाणु पराइउ ॥ १. सहसद्दालएसुर इ० य के इने बदले ए लखवानो रिवाज हाथप्रतोमां सामान्य होय छे. २. हलिहर एम हाथग्रतमां छे; आ ज लइए तो मात्राभंग थइबे मात्रा छंदमां खूटे छे. हलहरहलि एम पाठ होवा. पूरतो संभव छे. अर्थ नहि समजातां सरखा : वर्णसमूहमां अमुकवर्ण पडी ‘जवा स्वाभाविक छे.. ३. जयसिरि । ४. मूळ संसारसायरासामलसइलि । छे; परंतु बे मात्रा वधी जायः छे; एटले सा छोडी दीपो छे. अवग्रह मूळ हाथप्रतमा नथी; परंतु अर्थस्परता खातर मारी ऊमेरणी छे. ५. येणासण। ६. भामरसि ++ पुवकलसि। सहस्राष्टादशसूरिवरप्रवरः हलधरहरिवरकुलसहस्रबलः सकलामलकेवलज्ञानवरः सरसारविंदसुकुमारकरः दूरतरोत्सारितकोमशरः शाश्वतश्रीजगच्छोवधूकवरः संसारसागरामरशैलः परिहतसराज्याशेषबलः उज्जयन्तस्य वरधरायां तीर्थकरः उद्धृतसकलभव्योभयकुलः नाशितसंभवजरामरणदरः [नाशित]चिरभवशतखरबहुदुरितमल: गौरवकमलामलचन्द्रः विनिवारितशल्यत्रयसमरः त्रिदशेन्द्रनतक्रमतामरसः जगन्मंगलद्रव्यपूर्णकलशः ॥ मागधिका नाम भाषा ॥ पत्ता।। बहुना कालेन सह गणिभिः भ्रमित्वा आयातः पुनरपि प्रतीपं रैवतोद्यानं परागतः ॥
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy