________________
[ पंडवहं अण्णायवोसु
""
पल्लुडु विओयरु णिय-भवणु पडिवण्णु दिवायरु उग्गमणु ॥ धत्ता ॥ संकप्प उट्ठ मणि तहो मच्छहो अ-हिय मल्लहो ases सिक्खाar" "सयलिंधि णिवासहो लहो ( २० ) तहिं अवसर दुमय णरिंद-सुय पक्खालिय- अंगोवंग-भुय लक्खिज्जइ सयल-जणेण किह पट्टणि पसंति भवित्ति जिह सिय· वलयालंकिय-कर यलहो गय सरह पास बिहंदलहो पच्छण्ण-पउत्तिहिं वज्जरिवि " उत्तरइ समाणु खेड करिवि अप्पणउ णिहेलणु जाइ" किर उच्छलइ सुजेट्ठहो ताम गिर "जा जाहि भडारिए कहि मि तुहुं राउलहो स·णयरहो देहि सुहु धट्ठज्जुण-ससए समुण्णपण बोलिज्जइ रोस - वसं· गएण " जइ एवहिं धल्लिय कह वि परं तो पुरु घाएवउ सयलु मई ||घता ॥ जइ पुणु थति महु घरि तेरह दिवसउ देहुं ण-मणोरहि य तो रज्जु सई भुंजेसहो " ॥ पुण्ण१. इ । २. सिक्खविय । ३ उच्छलिब । परिनिवृत्तो वृकोदरो निजभवनं प्रतिपन्नो दिवाकरः उद्गमनं ॥घत्ता॥ संकल्पः उत्थितः मनसि मत्स्यस्याऽनिहत मल्लस्य कैकेयी शिक्षयति " सैरन्ध्री निवासे क्षिप " ( २० ) तस्मिन्नवसरे द्रुपद नरेन्द्रसुता प्रक्षालिताङ्गोपाङ्गभुजा लक्ष्यते सकलजनेन कथं पट्टने प्रविशन्ती भवित्री यथा सितवलयालंकृतकरतलायाः गता सरभसं पार्श्वे बृहन्नलायाः प्रच्छन्नप्रवृत्तिभिरुक्त्वा "उत्तरायाः सभं क्रोडां कृत्वा आत्मनो निहेलना जायते " किलोत्सरति सुज्येष्ठायास्तावद्भिरा
५२
""
॥
99
"याहि याहि भट्टारिके कुत्रापि त्वं राजकुलाय स्वनगरस्य देहि सुखं धृष्टद्युम्नस्वत्रा समुन्नतेन उच्यते रोषवशंगतेन [ वचसा ] "यद्येवं क्षिप्ता कथमपि त्वया तर्हि पुरं हन्तव्यं सकलं मया ॥घत्ता| यदि पुनः स्थितिं मह्यं गृहे त्रयोदश दिवसान् दास्यि पूर्णमनोरथा च तर्हि राज्यं स्वयं भुङ्क्ष्यसि " ॥
१९०
१९५
२००