________________
चउमुहु सयंभु] णं परम-कुहिणि जम-सासणहो आसंक जाय सव्वही जणहो "मयर द्धय-बाणोवद्दविउ उहु आयहे 'कारणि विदविउ" "लइ एहि काई विहाणएण परिपुच्छिएण किं राणएण' " ॥घत्ता॥ दोवइ सवेण सहुँ थावि उप्परि मडयाजाणहो कीयय-भाउ सउ सवडंमुहु चलिउ मसाणहो ॥
(१९) णिज्जंती कंदइ दुमय-सुय "गंधबहु, धावहु काई मुअ अहो जय जयंत विजयंत धरि जयसेण जयावह रक्ख करि " तो भीमु ण कुहिणिहिं माइयउ भजिवि पायारु पधाइयउ अण्णेत्तहे जेत्तहे वइम् िण वि उप्पाइय नोक्खी भंगि क वि मुकलिय-केसु उक्खाय-तरु पच्चक्खु णाई थिउ रयणि-यरु १८५ सवडं-मुहुँ दीसइ कीयएहिं जमु दंड-पाणि णं भीयएहिं . 'छड्डिज्जइ मडया-जाणु तहिं ‘ण उणाय पण?' पइट्ट कहि
१. रणाएण । २. कीयया...मुहुं । ३. कंदिय । ४. घरे...करे । ५. पयारु । ६. जेतहो । यथा परममार्गो यमशासनस्य आशंका जाता सर्वस्य जनस्य "मकरध्वजबाणोपद्रुतः पश्यत अस्याः कारणेन विद्रुतः। "नन्विदानी किं विभानकेन परिपृष्टेन किं राज्ञा" ॥घत्ता॥ द्रौपदी शबेन सह स्थापयित्वोपरि मृतकयानस्य
कोचकभ्रातृशतं संमुखं चलितं श्मशानस्य ॥
नीयमाना कंदति द्रुपदसुता “गान्धर्वाः, धावत किं मृताः अहा जयजयंतविजयंताः धारयत जयसेनजयावहौ रक्षां कुरुतम्" तावद्भीमो न मार्गे मातः भङक्त्वा प्राकारं प्रधावितः अन्यत्र यत्र वैरो नास्ति उत्पादिता नूतना भङ्गी काऽपि मुक्तकेशः उत्खाततरुः प्रत्यक्षो यथा स्थितो रजनीचरः संमुखं दृश्यते कीचकैः यमो दंडपाणिर्यथा भीतैः । त्यज्यते मृतकयानं तत्र 'नवनागाः प्रणष्टाः' प्रवृत्ता कथा