________________
[पंडवहं अण्णायवासु आयासु करिवि णिय-भुय-जुयलि हउ मुट्ठि-पहारि वच्छ-यलि घारण जि वइवस-णयरु' णिउ सो कीयउ कुम्मागारु किउ १६५ पइसारिय हत्थ-पाय उयरि णं पुंजिउ आमिस-पुंजु घरि णीसारिवि भीमु महा-भुयए जाणाविउ दुमय राय-सुयए "गंधविहिं विड-भडु णिविउ पेयाहिव-पंथि पविउ" ॥घत्ता। धाइय पवर भड "मरुमारिउ कीयउ केण " · पंच जणाहिएण घरु वेढिउ भाय-सएण ॥
१७० (१८) उज्जोउ करिवि णिज्झाइयउ "सच्चउ गंधविहिं घाइयउ एवड सरीरि ण कहि मि वणु ण उ एक्कु वि करु एक्कु वि चरणु" अण्णेत्तहे दीसइ दुमय-सुय बाहु-लयालिगिय-सिहिण-जुय ण काल रत्ति दुहसणिय णं असणि सहावे भीसणिय । णं विस-हरि आसीविस-भरिय णं रक्खसि भुवण-भयंकरिय। १७५
१. वइषसयरु । २. वीसहरि । आयासं कृत्वा निजभुजयुगलेन हतो मुष्टि प्रहारेण वक्षस्तले घातेनैव विवस्वनगरं नीतः स कीचकः कूर्माकारः कृतः प्रवेशितं हस्तपादमुदरे यथा पुञ्जितः आमिषपुञ्जः गृहे निःसार्य भीमं महाभुजया ज्ञापितं द्रुपदराजसुतया : "गान्धर्विटभटो निष्ठापितः प्रेताधिपपथे प्रस्थापितः " ॥त्ता॥ धाविताः प्रवराः भटाः " मारितः कोचकः केन" पंचजनाहितेन गृहं वेष्टितं भ्रातृशतेन ॥
(१८) उद्योतं कृत्वा निध्यातं " सत्यं गान्धर्वैर्हतः एतावति शरीरे न कुत्राऽपि व्रगो नत्वेकोऽपि करः एकोऽपि चरणः । अन्यत्र दृश्यते द्रुपदसुता बाहुलतालिंगितस्तनयुगा यथा कालरात्रिर्दुर्दर्शनीया यथाऽशनिः स्वभावेन भीषगा यथा विषधर्याशीविषमृता यथा राक्षसो भुवनभयंकरा