________________
बदमुटु सयंभु]
४९ बिण्णि वि गिरि-तुंग-सिंग-सिहर बिण्णि वि जल हर रव-गहिर-गिर बिणि वि दट्ठोट रुट्ठ-वयण बिगिण वि गुंजा-हल-सम-णयण बिण्णि वि णह-यल-णिह-वच्छ-यल बिपिण वि परिहोवम-भुय जुयल बिण्णि वि तणु-तेयाहय-तिमिर बिणि विजिण चरण-कमल-णमिर१५५ बिण्णि वि मंदर परिभमण-चल बिण्णि वि विण्णाण-करण-कुसल बिणि वि पहरंति पहर-क्खमिहि भय-दंडिहिं वजदंड-समिहिं पय भारिहिं भारिय बिहि मि महि महि पडण पेलणाहित्थ महि घत्ता॥ भीमु समाहयउ वच्छ-त्थलि मुट्ठि-पहारे
कह वि ण णिवडिउ महि-यलि सहुँ रुहिरुग्गारें ॥ १६०
(१७)
सेणा-वइ पेक्खिवि अतुल-बलु ओहुल्लिउ भीमहो मुह-कमलु "किय होसइ महु जस-हाणि' रणि वज्जेसह अयस-पडहु भुवणि किय होसइ जण-वर जंपणउं" कह कहववि धीरवि अप्पणउं
१. रणे...भवणे । द्वा अपि गिरितुंगशृङ्गशिखरौ द्वा अपि जलधरवगभीरगिरौ द्वा अपि दष्टौष्ठौ रुष्टवदनौ द्वा अपि गुञ्जाफलसमनयनौ द्वा अपि नभस्तलनिभवक्षःस्थलौ द्वा अपि परिघोपमभुजयुगलौ द्वा अपि तनुतेजःआहततिमिरौ द्वा अपि जिनचरणकमलनमनशीलौ द्वा अपि मंदरपरिभ्रमणचलौ द्वा अपि विज्ञानकरणकुशलौ द्वा अपि प्रहरतः प्रहारक्षमाभ्यां भुजदंडाभ्यां वज्रदंडसमाभ्यां पदभारै रिता द्वाभ्यामपि मही महीपतनपीडनचलिता मही आत्ता। भीमः समाहतो वक्षःस्थले मुष्टिप्रहारेण
कथमपि न निपतितः महीतले सह रुधिरोद्गारेण ॥
सेनापतिं प्रेक्ष्य अतुलबलम् अवनतं भीमस्य मुखकमलं "किमिव भविष्यति मम यशोहानी रणे वादिष्यते अयशःपटहः भुवने किमिव भविष्यति जनपदे वचनीय" कथं कथमपि धीरयित्वाऽऽत्मानं